SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ P. धर्माख्यायी माननीयः, प्रमादसङ्गवर्जी मुच्येत, प्रतिभानवान् विशारदश्च शुद्धेन मुच्येत, धर्माख्यायिनो, बुद्धा अन्तकराः, द्वयोर्मोक्षाय प्रश्नकथकाः, न छादनादि कुर्युः, भूताभिशङ्किनः, न मन्त्रपदेन गोत्रापनयनाः, साधुन किञ्चिदिच्छेत्, असाधुधर्मान् न संवदेत्, अहासी, अतिरस्कारादिगुणः । 161-166 ६०१-६०६ सू० गा० अशङ्कितेऽपि शङ्कितं व्याकुर्यात्, विभज्यवादः, भाषाद्विकं च, अबुध्यमानमपि अपीडयन् बोधयेत्, न भाषादौ दोषेण विडम्बयेत्, न दीर्घयेत्, प्रतिपूर्णभाषी, सम्यगर्थदर्शी, आज्ञाशुद्धाभियोगी, पापविवेकाभिसन्धिः, यथोदितशिक्षः, नातिवेलवादी, अदृष्टिदूषकः, अलूषकोऽप्रच्छन्नभाषी, न स्वयं सूत्रार्थकारी, शास्त्रभक्तः, अनुविचिन्त्य वादी, श्रुतदाता, शुद्धसूत्र उपधानवान् प्रादेयवाक्यः, कुशलो व्यक्तो भाषितुमर्हति । ।। इति चतुर्दशं ग्रन्थाध्ययनम् ।। 166-167 १३२ नि० आदानस्य तत्पर्यायत्वाद् ग्रहणस्य च निक्षेपः (४) । 168 १३३ , प्रादानीयपदव्याख्या, (प्रथमस्यान्त्यं पदं द्वितीयस्यादौ, सङ्कलिकेति वा तन्नाम तन्निक्षेपाश्च) । 168 १३४-१३६ ,, प्रादिनिक्षेपाः (४) द्रव्ये स्वभावः, स्व स्थाने भावे नोआगमे महाव्रतप्रतिपत्तिसमयः, पागमे द्वादशाङ्ग ग्रन्थ-श्लोकादि । 168 ६०७-६२१ सू० गा० आवरणक्षयात्सर्वज्ञः, अनीदशस्या ख्याता (मीमांसकादिव्यवच्छेदः) न तत्र सत्यसम्पन्नता, भूतमैत्री, अविरोधः, जीवितभावनः, तीरप्राप्तः, निर्जरासंवरयुक्त :, अकर्मणो न जन्म, अस्त्रीको वीरः, स्त्रीजिनो निर्बन्धाः, पापकर्माबन्धकाः, निर्वाणसंमुखाः, मार्गानुशासकाः, अनुशासकगुणाः (वसुमत्त्वाद्याः), स एव मनुष्याणां चक्षुर्यो निष्काङक्षः, अन्तसेवी, धर्माराधकः । 169-172 ६२२-६२४ सू० गा० नाऽमनुष्येषु मोक्षः, अपरेषां देवा नामपि मोक्षः, आर्हतानां तु मनुष्यस्यैव, दुर्लभं मानुष्यं, सम्बोधिः, तथा लेश्या। 172-173 ६२५-६३१ , नानीदृशस्य शुद्धधर्माख्यायिनो जन्म कथा, न तथागतस्योत्पादः, अप्रतिज्ञास्तथागताः, काश्यपप्रवेदितान्निष्ठाप्राप्तिः, पण्डितवीर्यात् पूर्वकर्मक्षयाऽनादाने, वीरो न कर्मकर्ता, संयमात्कर्मनाशः, शल्यकर्तनात् मुक्ता देवा वा, दुनिबोधमार्गात् कालत्रयेऽपि तीर्णाः । 173-174 इति पञ्चदशमादानीयाख्यमध्ययनम् ॥ १३७-१४१ नि० गाथानिक्षेपाः (४) द्रव्ये पुस्तकलिखिता, भावे साकारोपयोगात् मधुराभिधानयुक्ता, सामुद्रच्छन्दसाऽर्था गाथीकृताः, पञ्च दशाध्ययनार्थो वा पिण्डितः । 175 १-४ सू० अगारगुणवर्णनं, ब्राह्मणश्रमणभिक्षुनिर्ग्रन्थस्वरूपम् । 175-178 ॥ इति षोडशं गाथाऽध्ययनम् ।। ॥ इति प्रथमः श्रुतस्कन्धः ॥ १४२-१५७ नि० महच्छब्दनिक्षेपाः (६) अध्ययनशब्द निक्षेपाः (६) पुण्डरीकशब्दनिक्षेपाः (८) गणनसंस्थाने द्रव्ये एकभविकादिः, प्रवरास्तिर्यगाद्याः, जलचराद्याः, अर्हदाद्याः, भवनपत्याद्याश्च, अचित्ते कांस्यदुष्याद्याः, देवकुर्वादीनि क्षेत्राणि, काले प्रवरभवकायस्थितयः, गणनायां रज्जुः, (परिकर्मादिगणितं दशधा), संस्थाने चतुरस्र, भावे प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, शुभस्य पुण्डरीकता अशुभस्य कण्डरीकता। 178-179 १ सू० वापीपुण्डरीकनिरूपणम् । 180 २, प्रथमपुरुष: कर्दमे निमग्नः । 180 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy