SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०० ॥ 267 साहु भवइ, से पुब्बामेव आलोइजा आउ० भइ० ! नो खलु मे कप्पर आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उबकरेहि मा उवक्खदेहि, अभिकंखसि मे दाडं एमेम वलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह पडिग्गहगं अफासुयं जाब नो पडिगाहिज्जा ।। सिया से परो उबणिता डिग्गहगं निसिरिया, से पुब्बामे० आउ० भ० ! तुमं चेव णं संतियं पडिग्गाहगं अंतोअंतेणं पडिलेहिस्सामि, केवली ० आयाण०, अंतो पडिग्गहांसि पाणाणि वा बीया० हरि०, अह मिक्लूर्ण पु० जं पुष्यामेव पडिग्गहगं अंतोअंतेणं पडि० अंडाई सव्वे आलावा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वा घय० नव० बसाए वा सिणाणादि जान अन्न यरंसि वा तहप्पगा० थंडिलंसि पडिलेहिय २ पम० २ तओ० संज० आमजिज्ज, एवं खलु० सया जज्जा त्तिबेमि || ( सू० १५२ ) २-१-६-१ स भिक्षुरभिकाङ्गेत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अलाबुकादिकं तत्र च यः स्थिर संहननाद्युपेतः स एकमेव पात्रं विभृयात् न च द्वितीयं स व जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ॥ 'से भिक्खू' इत्यादीनि सूत्राणि सुगमानि यावन्महार्थमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'ति लोहपात्रमिति ॥ एवमयो बन्धनादिसूत्रमपि सुगमं । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रेषणावन्नेयानीति, नवरं तृतीयप्रतिमायां 'संगइयं ति दातुः स्वाङ्गिकं परिभुक्तप्रायं 'बेजयंतियं'ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं वाचेत । एतया' अनन्तरोक्तवा पात्रेषणया पात्रमन्विषन्तं साधुं मेक्ष्य परो याद भगिन्यादिकं यथा तैलादिनाऽभ्यन्य साधवे ददस्वेत्यादि सुगममिति ॥ तथा-स नेता तं साधुमेवं भूयाद्, यथा-रिक्कं पात्रं दातुं न वर्त्तत इति मुहूर्त्तकं तिष्ठ त्वं यागदशनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वतं निषेधयेत् निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृहीयातयाऽऽह तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षेतेत्यादि बखपत्रेयमिति एतत्तस्य भिक्षोः सामम्यमिति । पहलाध्ययनस्य प्रथमोहेसका परिसमासः । २-१-१-१ । , उद्देशकाभिसम्बन्धोऽयम् - इहानन्तरस्त्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् सेभिक्खू वा २ गाहावइकुलं पिंड० पविट्ठे समाणे पुव्वामेव पेहाए पडिग्गहगं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावई० पिंड० निक्ख० प०, केवली ०, आउ० ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियाबज्जिज्जा, अह भिक्खूणं पु० जं पुब्बामेव पेहाए पडिग्गहं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावइ० निक्खमिज्ज वा २ ।। ( सू० १५३ ) स भिक्षुगृहपतिकु पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेश्य पतग्रहं तत्र च यदि प्राणिनः पश्येत्ततस्तान 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थः तथा प्रमृज्य व रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोपि पात्रविधिरेव यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रसृत्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति, अमत्युपेक्षिते तु कर्मबन्धो भवतीत्याह- केवली या यथा कर्मोपादानमेतत् वचा व कर्मोपादानं तथा दर्शयति- 'अन्तः' मध्ये पतङ्ग्रहकस्य प्राणिनो- द्वान्द्रयादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा सङ्गताणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति । किच " Jain Education International 9 से भि० जाव समाणे सिया से परो आहद्दु अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्टु दलइज्जा, तहप्प० पडिग्गाहगं परहत्यंसि वा परपायंसि वा अफाखुयं जाब नो प०, से य आहब पडिग्गाहिए सिया खिप्पामेव उदगंसि साइरिज्जा, पग्गमाया पाणं परिद्वबिज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा | से० उदउलं वा ससिणिद्धं वा पडिग्गहं नो आमजिज्ज वा २ अह पु० विगओदए मे पडिग्गहए छिन्नसिणेहे तह० पडिग्गहं तओ० सं० आमज्जिज्ज वा जाव पयाविज्ञ वा ॥ से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमीं विहारभूमीं बा गामा० दूइजिजा, तिब्बदेसीयाए जहा बिइयाए वत्येसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स० जं सब्बट्ठेहिं सहिए सया एवासि ( सू० १५४ ) तिबेमि || पाएसणा सम्मत्ता ॥ २-१-६-२ ॥ स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं वाचेल, तस्य च स्वात् कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतथा तथाऽनुकम्पया विमर्षतया वा गृहान्तः-मध्य एवापरस्मिन् पतग्रहे स्वकीये भाजने आहत्य शीलेरकं 'परिभाज्य' विभामीकृत 'मी'ति निःसार्य दाद का शीतोदकं परहस्तगतं परपातं बायक For Private & Personal Use Only + श्रुतस्कं०२ चूलिका १ ०६ उद्देशः २ 1939 www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy