SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 65 anawanemamaamtaesamammer R किसहननवयमवयासहष्टान्त स्रस्य द्वौ सप्तभागी पल्योपमासङ्ख्ययभागन्यूनावन्तर्मुहूर्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरापर। टीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टार रहा। ख्येयगुणहीनो जघन्य इति, यशःकीर्युच्चैर्गोत्रयोरष्टमुहूर्तान्यन्तर्मुहूर्त्तमबाधा, देवनारकायुषोर्दश वर्षसहस्रापगन्तम हर्त्तमवाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तगत एवो. त्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिवन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगका णोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः । तत्राशुभप्रकृतीनां कोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तब्यो, सम्दानुभारम्नु। जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकीर्णरसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययादा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपृव्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसा-! धारणस्थिरास्थिरशुभाशुभरूपाः पुद्गल विपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बनाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावे दनीयभावेन विपरिणमन्ते, पशिधवन्धकस्य त्वायुम्मोहनीयवर्जः पोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधतयार मा.स. १५ धेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयदि तबाश्रीआचा- युषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येक नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकार प्रत्येक ज्ञानदर्शनासरणा- लोक.वि.२ राङ्गवृत्तिःन्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च "पशमी विभ" (शी०) (पा०२-३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमों-विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्नविभागस्त व भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्मापुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुया बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतति, नैष दोयो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्धारण (पा०२-२-४२) मित्य-18 नेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आयतराः, कमावर्गमापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशवलशावलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागोवा, पनो माधुरपाटलिपुत्र कादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनप्राथुरादिविशेषोऽव|धित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकरले तद्विशेदपावधित्वेनोपदा-1 नात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये । उक्तः प्रदेशवन्धः समुदानकर्मापीति । साम्प्रतमी पथिक, "ईर गतिप्रेरणयोः" अस्माद्भावे ण्यत् , ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिक, कश्चर्यायाः पन्धा भवनि १, सदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तवति. प्रपत्तिनिमित्तं तु स्थित्यभानः, तच्चोपशान्तहीण-TH है। मोहमयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं -- केवली णं भंते । अस्सिं समयसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेजा, पभू णं भंते ! केवली तेसु चेयागासपदेसेसु पडिसाहरित्तए?, णो इणडे समडे, कही, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोयगरणत्तार केवती। णो सश्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कम्मर | बध्यते तदीया॑पधिकम्-ईर्याप्रभवं, ईर्याहतुकमित्यर्थः, तञ्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये येदितं, तृतीयसमये तदपेक्षया चाकर्मातेति, कथमिति ?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन वामानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च-"अप्पं बायरमज्यं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥१॥" अल्पं स्थितितः स्थितेरे-1XI वाभावात् , वादरं परिणामतोऽनुभावतो मृदनुभावं, बहु च बहुप्रदेशैः, रूक्षं स्पर्शतो, वर्णेन शुक्लं, मन्दं लेपतः, स्थूल-15 चूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् , अधुना आधाकर्म, यदाधाय-निमित्तवेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्था केवली भदन्त ! अस्मिन् समये येवाकाशप्रदेशेषु इस्तं वा पादं वाऽवगाय प्रतिसंहरेत् , प्रभुर्भदन्त! केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम् ।, नेपोInsः समर्थः, कथम् ?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्रोति तेष्वेवाकाशप्रदेशेषु हन्तं वा पर वा प्रतिसंहर्तुम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy