SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 255 बहुउदए बहुजणे बहुजबसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प० पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु• जं सव्वद्वेहिं० ।। (सू० १२६) ॥२-१-३-२ 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! | किम्भूतोऽयं ग्रामः? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य द्वितीयः॥२-१-३-२ KARO उक्को द्वितीयोदेशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमन विधिः प्रतिपादितः, Pइहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्वास्योद्देशकस्यादिसूत्रम् से मिक्खू वा गामा० दूइज्जमाणे अंतरा से वप्पाणि वा जाब दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगि हाणि वा रुक्खगिहाणि वा पव्वयगि० रुक्खं वा चेइयकडं थूभं वा चेइयकर्ड आएसणाणि वा जाव भवणगिहाणि वा नो बाहाओ पगिझिय २ अंगुलिआए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा, तओ सं० गामा० ॥ से मिक्खू वा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदु ममाणि वणाणि वा वणवि. पव्वयाणि वा पव्वयवि० अगडाणि वा तलागाणि वा दहाणि वा नईओ वा बावीओ वा श्रीआचा- पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहामओ पगि- श्रुतस्क०१ राङ्गवृत्तिः जिमय २ जाव निझाइजा, केवली, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा लिका १ (शी.) खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज वा वार्ड वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह मिक्खू णं पु० ईर्याय जं नो बाहाओ पगिझिय २ निज्झाइजा, तओ संजयामेव आयरिउवमाएहिं सद्धिं गामाणुगाम दूइजिजा ॥ (सू०१२७) उद्देशा ॥३८२॥ स भिक्षु मावामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृ18 हाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा चेअकर्ड'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'तूयेत्' गच्छेदिति ॥ तथास भिक्षुओमान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा--'कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालकादिवाटिका वा 'दवियाणि'त्ति अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः दीर्घा गम्भीराः कुटिलाः लक्षणाः जलाशयाः 'सरम्पशायः' प्रतीताः 'सरासरम्पत्यः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाहादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः केवली यात्कर्मोपादानमेतत्, किमिति !, यतो ये तत्स्थाः पक्षिमगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुपद्येत, अथ साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्तथा न कुयोत्, आचार्योपाध्यायादिभिश्च गीताथैः सह विहरेदिति ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोविधिमाह से मिक्खू वा २ आयरिउवमा० गामा० नो आयरियउवमायस्स हत्येण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिज. सद्धिं जाव दूइजिज्जा ॥ से मिक्खू वा आय. सद्धिं दूइजमाणे अंतरा से पाडिवहिया उवागरिछज्जा, ते णं पा० एवं वइज्जा-आउसंतो! समणा! के तुब्भे ? कओ वा एह ? कर्हि वा गच्छिहिह ?, जे तत्थ आयरिए वा उवमाए वा से भासिज्ज वा वियागरिज वा, आयरिउवमायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ० सं० अहाराईणिए दा० दूइजिजा ॥ से मिक्खू वा अहाराइणियं गामा० दू० नो राईणियस्स हत्येण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० ॥ से मिक्खू वा २ अहाराइणि गामाणुगाम दूइनमाणे अंतरा से पारिवहिया उवागच्छिज्जा, ते णं पाडिपहिया एवं वइजा-आउसंतो! समणा! के तुम्भे?, जे तत्थ सव्वराइणिए से भासिज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अतरा भास भासिजा, तओ संजयामेव अहाराइणियाए गामाणुगामं दूइजिजा ॥ (सू० १२८) । स भिक्षुराचार्यादिभिः सह गच्छस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ॥ तथास भिक्षुराचार्यादिभिः सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ का जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया दृष्या यथारताधिकं गच्छेदिति तात्सर्यार्थः ॥ एवमुत्तरसू-12 १८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy