SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 256 श्रीआचाराजवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ ईर्याध्य०३ ॥३८ ॥ उद्देशः ३ ॥३८३॥ द्वयमप्याचार्योपाध्यायैरिवापरेणापि रलाधिकेन साधुना सह गच्छता हस्तादिसट्टोऽन्तरभाषा च वर्जनीयेति द्रष्ट- व्यमिति ॥ किञ्च से मिक्ख वा. दाइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा. एवं वइजा-आउ० स०! अवियाई इत्तो पतिवहे पासह, तं०-मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उहिज्जा, जाणं वा नो जाणंति वइज्जा, तओ सं० गामा० दू०॥ से मिक्खू वा० गा० दू० अंतरा से पाडि० उवा०, ते णं पा० एवं वइजा-आउ० स०! अवियाई इत्तो पडिवहे पासह उद्गपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उदगं वा संनिहियं अगणिं वा संनिखित्तं से आइक्खह जाव दूइजिजा ॥ से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडि. उवा०, ते गं पाखि एवं आउ० स० अवियाई इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविट्ठ से आइक्खह जाव दूइञ्जिज्जा ॥ से मिक्खु वा० गामा० दूइजमाणे अंतरा पा० जाव आउ० स० केवइए इत्तो गामे वा जाव रायहाणिं वा से आइक्खह जाव दूइजिजा ॥ से मिक्खू वा २ गामाणुगामं दूइजेजा, अंतरा से पाडिपहिया आउसंतो समणा! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेब जाव दूइजिजा ॥ (सू०१२९) 'से तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्र्यात्, तद्यथा-आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः १, तं चैवं पृच्छन्तं तृष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेदिति ॥ अपि च-स भिक्षुओमान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियहूरे प्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था इत्येतदपीति । किश्च से मिक्खू० गा. दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्ममोणं गच्छिज्जा नो मग्गाओ उम्ममा संकमिजा नो गणं वा वर्ण वा दुग्गं वा अणुपविसिजा नो रुक्खंसि दूरुहिज्जा नो महामहालयंसि उदयंसि कार्य विउसिजा नो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखिजा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइजिज्जा ।। से मिक्खू० गामाणुगाम दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेर्सि भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जेजा ॥ (सू० १३०) स भिक्षुओमान्तरं गच्छन् यद्यन्तराले “गां' वृषभं 'व्यालं' दर्पित प्रतिपथे पश्येत् , तथा सिंह व्याघ्र यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भया नवोन्मार्गेण गच्छेत् , न च गहनादिकमनुप्रविशेत् , नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत् , नापि शरणमभिकाङ्केत्, अपि त्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत् , एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति । किश्च-'से' तस्य भिक्षोामान्तराले गच्छतः 'विहति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति ॥ से मिक्खू वा० गा० दू० अंतरा से आमोसगा संपिडिया गच्छिज्जा, ते णं आ० एवं वइजा-आउ० स०! आहर एवं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंविय २ जाइज्जा, नो अंजलि कटु जाइजा, नो कलुजपडियाए जाइजा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिजंतिकटु अकोसंति वा जाव उद्दर्विति वा वत्थं वा ४ अच्छिविज वा जाव परिढविज वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुजा, नो परं उवसंकमित्तु बूया-आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जतिकट्ठ अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूर ॥ एयं खलु० सया जइ० (सू० १३१) तिबेमि ॥ समाप्तमीर्याख्यं तृतीयमध्ययनम् ॥२-१-३-३ स भिक्षुओमान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाद्लतां भूमौ निक्षिपेत्, न च चौरगृहीतमुपकरण वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीविताच्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच्च तेषामेवं चेष्टितं न प्रामे 'संसारणीयं' कथनीयं, नापि राजकुलादी, नापि पर-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामध्यमिति ॥ तृतीयमध्ययनं समाप्तम् ॥ श्रुतस्क०२ चूलिका १ श्रीआचाराङ्गदृत्तिः (शी०) ॥३८४॥ ईर्याध्य०३ उद्देशः ३ ॥३८४॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy