SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ - -२ 254 श्रीआचा-18 स भिक्षुरुदके प्लवमानो हस्तादिक हस्तादिना 'नासादयेत्' न संस्पृशेद् , अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा तस्कार कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मजनोत्मजने नो विदध्यादिति (शेष) सुगममिति ॥ चलिका (शी०) किश्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं श्रमं प्रामुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोप६ धावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुद उद्देशः २ ॥३८०॥ कादुत्तीर्णः सन् संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत् , तत्र चेर्यापथिकां च प्रति कामेत् ॥ न चैतत्कुर्यादित्याह-पष्ट, नबरमत्रेयं सामाचारी-पदुदकाई बलं तत्वत एव यावनिष्प्रगलं भवति | तावदुदकतीर एव स्येयम् , अथ चौरादिभयानमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा___ से मिक्खू वा गामाणुगाम दूइज्जमाणे नो परेहिं सचिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥(सू०१२३) कण्ठ्यं, नवरं 'परिजवियर'त्ति परैः साई भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इवानी जहासंतरणविधिमाह से मिक्खू वा गामा० दू० अंतरा से जंपासवारिमे उदगे सिया, से पुष्वामेव ससीसोवरिय कार्य पाए व पनबिना २ एगं पायं जले किया एग पार्य बले किया तो सं० उदगंसि आहारियं रीएज्जा ॥ से मि० आहारियं रीयमाणे नो हत्येण हत्यं जाव अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा ॥ से मिक्खू वा० जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिवाहपडियाए महइमहालयसि उदयसि क्रायं विउसिज्जा, तओ संजयामेव ॥३८ ॥ जंघासंतारिमे उदए अहारियं रीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणितए, तओ संजयामेव उदउल्लेण वा २ कारण दगतीरए चिढिला ।। से मि० उदउल्लं वा कार्य ससि० कार्य नो आमजिज वा नो० अह पु० विगओदए मे काए छिन्नसिणेहे सहप्पगार कार्य आमजिज वा० पयाविज वा तओ सं० गामा० दूइ० ॥ (सू० १२४) 'तस्य' भिक्षोर्मामान्तरं गच्छतो यदा अन्तराले जानुदन्नादिकमुदकं स्यात्तत ऊ कार्य मुखवस्त्रिकया अधःकार्य च रजोहरणेन प्रमृज्योदकं प्रविशेत् , प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुरिक्षपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, 'अहारियं रीएजत्ति यथा ऋजु भवति तथा गच्छेनार्दवित विकारं वा कुर्वन् गच्छेदिति ॥ स भिक्षुर्यथाऽऽयमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जवातरणीये नदीइदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत् , अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत् , उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जनप्रमार्जनादिसूत्रं पूर्ववन्नेयमिति ॥ साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह से मिक्खू वा० गामा० दूइजमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिदिय २ विकुजिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहि मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव अप्पहरियं मग्गं पडिलहिज्जा तओ० सं० गामा०॥ से मिक्खू वा २ गामाणुगाम दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गडाओ वादरीओ वा सह परकमे संजयामेव परिकमिज्जा नो उन्जु०, केवली, से तत्य परकममाणे पयलिज्ज वा २,से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा छयाओ वा वल्लीओ बामाचामा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिया, जे तत्थ पारिपहिया उवागच्छंति से पाणी जाइज्जा २, श्रुतस्क०२ राजाति तबो सं०मवलंबिय २ उत्तरिया तो स० गामा० ० ॥ से मिक्खू वा. गा. एजमाणे अंतरा से जवसाणि वा चूलिका १ (सी.) सगडाणि वा रहाणि वा सचकाणि वा परचमाणि वा से गं वा विरूवरूवं संनिरुद्धं पेहाए सइ परकामे सं० नो उ०, से कार्याध्य०१ णं परो सेणागओ वइज्जा आउसंतो! एस णं समणे सेणाए अमिनिवारियं करेइ, से गं बाहाए गहाय आगसह, से णं परो उद्देशः २ ॥१८॥ बाहार्हि गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू०॥ (सू० १२५) स भिक्षुरुदकावुत्तीर्णः सन् कर्दमाविलपादः सन्(नो)हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयि-15 तत्वोन्मार्गेण हरितवधाय गच्छेद्-यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगममिति॥स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्कमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत् , कथश्चित्पतितश्च गच्छगतो वहयादिकमप्यवलम्म्य प्रातिपथिक हस्तं वा याचित्वा संयत एवं गच्छेदिति ॥ किश्व-स भिक्षुर्यदि प्रामान्तराले 'यवस' गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बहपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेष| सुगममिति ॥ तथा ॥३८१॥ से मिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पारिवहिया एवं वइजा-आउ० समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्व आसा हत्थी गामपिंडोलगा मणुस्सा परिवसति! से बहुभत्ते ॐॐॐॐॐॐॐ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy