________________
253
नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिचाहि, नो से तं० से णं परो० समणा ! एयं तुम नावाए उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि, नो से तं० ॥ से मिक्खू वा २ नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उवरुवरिं नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयं ते नावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ठ विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेजा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जड़
जासि त्तिबेमि ॥ इरियाए पढमो उद्देसो (सू० ११९) २-१-३-१॥ स्पष्टं, नवरं नो नावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात् , नावारोहिणां वा पुरतो नारोहेत , प्रवर्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंगति रन्ध्र 'कजलावेमाणति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्यामिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः २-१-३-१॥
4%AA-%AA%
%
भा. सू. ६४ श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १
॥३७९॥
उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके नावि व्यवस्थितस्य विधिरभिहितस्तदिहापि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से णं परो णावा० आउसंतो! समणा एयं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि ईर्याध्य०३ सत्थजायाणि धारेहि, एयं ता तुमं दारगं वा पज्जेहि, नो से तं० ॥ (सू० १२०)
| उद्देशः २ सः 'परः' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां 'परिज्ञा' पार्थनां || परस्य न शृणुयादिति ।। तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह
से णं परो नावागए नावागयं वएज्जा-आउसंतो! एस णं समणे नावाए भंडभारिए भवइ, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्धोसं सुच्चा निसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढिज वा निवेढिज वा उप्फेसं वा करिजा, अह० अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय ना० पक्खिविज्जा से पुवामेव वइज्जा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि, से णेवं वयंतं परो सहसा बलसा बाहाहिं ग० पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुहिज्जा, अप्पुस्सुए जाव समाहीए तओ सं० उदगंसि
॥३७९॥ पविजा ॥ (सू० १२१) स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुः भाण्डेन वोपकरणेन गुरुः, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतद्विधेयं-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात् , तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात् , तथा 'उप्फेसं वा कुज्ज'त्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह
से मिक्खू वा० उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं कारण कायं आसाइजा, से अणासायणाए अणासायमाणे तओ सं० उद्गसि पविजा ॥ से भिक्खू वा० उद्गंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिजा, मामेयं उद्गं कन्नेसु वा अच्छीसु वा नकसि वा मुहंसि वा परियावज्जिज्जा, तओ० संजयामेव उदगंसि पविजा ॥ से भिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिज्जा खिप्पामेव उवहिं विगिचिज वा विसोहिज वा, नो चेव णं साइजिज्जा, अह पु. पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणग्रेण वा कारण उदगतीरे चिट्ठिजा ॥ से भिक्खू वा० उदउल्लं वा २ कार्य नो आमज्जिज्जा वा णो पमजिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उध्वलिज्जा वा उव्वट्टिजा वा आयाविज वा पया०, अह पु० विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कार्य आमजिज वा पयाविज वा तओ सं० गामा० दुइज्जिज्जा ।। (सू० १२२)
ACREA4040444SCRECASSAGAUSHAS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org