SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३७७ ॥ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३७८ ॥ ॐ *% 252 वा, अह भिक्खूणं पु० जं तहप्पगाराई विरु० पचंतियाणि दस्सुगा० जाव विहारबत्तियाए नो पवज्जिज्ज वा गमणाए तओ संजया गा० दू० ॥ ( सू० ११५ ) स भिक्षुग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - 'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां चीराणामायतनानि-स्थानानि 'मिलक्लूणि'त्ति परवरपुडिन्द्रादिम्लेच्छप्रपानानि 'अनार्वाणि अर्द्धजनपदवाह्यानि 'दुःखज्ञाप्यानि दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते तथा 'दुष्प्राप्यामि' दुःखेन धर्मसञ्ज्ञो पदेशेनानार्यसङ्कल्पान्निवर्त्यन्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात् तथाsकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतत् संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति- 'ते' छेच्छा'णम्' इति वाक्यालङ्कारे एवम तद्यथा-अयं स्तेना, अयमुपचरकः- परोऽयं तस्मादस्मच्छग्रामादागत इतिकृत्वा पाचाडको तथा दण्डेन ताडयेयुः यावज्जीवितादपरोपयेयुः तथा पखादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्द्धादयेयुरिति । अथ साधूनां पूर्वीपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थे न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा " " से भिक्खू० दृइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुबरायाणि वा दोरजाणि वा वेरज्जाणि वा विरुद्धरज्जाणि वा सइ लाढे विहाराए संथ० जण० नो विहारवडियाए०, केवली वूया आयाणमेयं, तेणं वाला तं चैव जाव गमणाए तओ सं० गा० दू० ॥ ( सू० ११६ ) " Jain Education International कण्ठ, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि' पत्र नायापि राज्याभिषेको भवतीति ॥ किश से भिक्खू वा गा० दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा च आहेण वा पंचाहेण वा पाडणिज्ज वा नो पाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिअं सइ लाढे जाव गमणाए, केवली या आयागमेवं अंतरा से वासे शिया पानेसु वा पण वा बीए वा हरि० उ० महियाए वा अविवा अह भिक्खू जं तह० अणेगाह० जाव नो पव०, तओ सं० गा० समग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' प्रामान्तराठे मम गच्छतः 'विदंति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत् तमेवंभूतमध्वानं ज्ञास्या सत्यन्यस्मिन् विहारस्थाने न रात्र गमनाय मतिं विदध्यादिति शेषं सुगम् ॥ साम्प्रतं नीगमनविधिमधिकृत्याह दू० ॥ ( सू० ११७ ) " से भि० गामा० दूइज्जिज्जा० अंतरा से नावासंतारिमे उदए सिया से जं पुण नावं जाणिज्जा असंजए अ भिक्खुपडियाए किजिज्ज वा पामिवेज्ज वा नावाए वा नावं परिणामं कट्टु थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उड्डगामिणिं वा आहेगा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिज्जा गमणाए । से भिवखू वा० पुण्यामेव तिरिच्छवाह नावं जाणिया, जानित्ता से समापार एतमवचमिया २ भण्डर्ग पहिले २ एगो भोयणभंडगं करिज्जा २ ससीसोवरियं कार्य पाए पमज्जिज्जा सागारं भत्तं पञ्चक्खाइज्जा, एगं पायं जले किया एगं पायं थले किच्चा तओ सं० नावं दूरूहिज्जा ॥ ( सू० ११८ ) स भिक्षुर्ग्रामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा - ' असंयतः ' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् अन्यस्मादुच्छिन्नां वा गृह्णीयात् परिवर्तनां वा कुर्यात् एवं स्याद्यानयनादिक्रियो पेतां नावं ज्ञात्वा नारुहेदिति शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह - सुगमम् ॥ तथा 9 से भिक्खू वा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मज्झओ दुरूहिजा नो बाहाओ परिज्झिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा । से णं परो नावागओ नावागयं वइज्जा आउसंतो ! समणा एवं ता तुमं नावं उक्कसाहिज्जा वा वुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि नो से तं परिनं परिजाणिजा, तुसिणीओ उबेहिज्जा से णं परो नावागओ नावाग० वइ० - आउसं० नो संचाएसि तुमं नावं उक्तसित्तए वा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एवं नावाए रज्जूयं सयं चेव णं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि० । से णं प० आउसं० एअं ता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुंसि० । से णं परो० एयं ता तुमं " For Private & Personal Use Only श्रुतस्कं० २ चूलिका १ ९२. इयेष० ३ उद्देशः १ ॥ ३७७ ॥ श्रुतस्कं० २ चूलिका १ ०१ उद्देशः १ ॥ ३७८ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy