________________
270
॥४०॥
सूत्रकृताङ्गे ताई। तरि समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेजा ॥ ५५ ॥ त्तियेमि, इति अदइजणाम छ8- आईकी २ श्रुतस्क- मझयणं समत्तं ॥
या० न्धे शीला- संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपाताद निवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसच्चवधपरायणाकीयावृत्तिः
॥ नामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहा॥४०४॥
रमन्वेषयता लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोपः पिपीलिकादिसत्त्वोपधातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि वारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहिताना भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तमात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥ साम्प्रतमा ककुमारो हस्तितापसान्दूषयिखा तदुपदेष्टारं क्षयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां बतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकं संघत्सरेणापि ये नन्ति ये चोपदिशन्ति तेऽनार्याः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषा चाहितास्ते पुरुषाः, बहुवचनमापखात् , न तारशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि पाते येऽन्ये पिशि-| ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्ट विवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिक गच्छन्तमाईककुमार महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत्-यथाऽयमाईककुमारोपाकृताशेषतीर्थको निष्प्रत्यूई सर्वज्ञपादपमान्तिक वन्दनाय व्रजति तथाऽहमपि यद्यपगताशेषवन्धनः स्यां तत एनं महापुरुषमाईककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गवा वन्दामीत्येवं यावदसी हस्ती कृतसंकल्पस्तावत्रटपटदिति त्रुटितसमस्तबन्धनः साककुमाराभिमुखं प्रदत्तकर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृत--यथा धिक कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालत्रिःप्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतञ्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । तदेवमाककुमारतपोऽनुभावाद्वन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छखाच्छेद्याच्ङ्गलाबन्धनायुष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज! नैत-1 दुष्करं यदसौ वनहस्ती बन्धनान्मुक्ता, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राधनियुक्तिगाथया प्रदर्शितं । सा चेयं-18 | "ण दुकरं वा परपासमोयणं, गयस्स मत्तस्स वर्णमि रायं। जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहाइ मोयणं ॥१॥ एचमाईककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गवाऽभिवन्ध च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि । पश्चापि शतानि प्रव्राज्य तच्छिष्यखेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से'त्यादि, 'बुद्ध'
अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया-तदागमेन इमं 'समाधि सद्धर्मावासिलक्षणं अवाप्यांसिंश्च समाधौ सुष्टु स्थिता
10/मनोवाकायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आसूत्रकृताङ्गे
रात्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-गमनशीलो मोक्ष प्रति, स एवंभूतस्तरीतुम् अतिलकय समुद्रमिव दुस्तरं महाभवौघं 81 २श्रुतस्क- मोक्षार्थमादीयत इत्यादान-सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, स च सम्यग्दर्शनेन सता पर
या० न्धे शीला
तीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्रादर्शनान प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिरासीयात्तिः
करणेनापरेपो यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि॥४०५॥ शेपाञ्चानेकभवोपार्जितं कर्म निर्जरयति खतोऽन्येषां चैवप्रकारमेव धर्ममुदाहरे-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परि-17
समाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५ ॥ समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति ॥६॥
Senteeeeeeeeeeeeeeeeeeeeeeeeeee
900000000000000
इति श्रीसूत्रकृताङ्गे इदमाईकीयाख्यंषष्ठमध्ययनं समाप्तम् ॥
e
S
४०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org