SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ 261 ।६जानेका इति वा कचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ?-लवं-कर्म तस्माद् 'अवसकाइ'त्ति अवसर्पणशीलोऽवसप्पी श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ | 18 लवावसपी सन् खतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽर्द्रककुमारवचनमाकासी गोशालकस्त-11 त्प्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु! खमिति ॥ ६॥ यथाप्रतिज्ञातमेवाह गोशालकःसीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं ॥७॥ सीतोदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८॥ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥९॥ जे यावि बीओदगभोति भिक्खू , भिक्खं विहं जायति जीवियट्ठी। ते णातिसंजोगमविप्पहाय, कायोवगा गंतकरा भवंति ॥१०॥|| भवजेदमुद्राहि-परार्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽसाकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम्-अप्रासुकोदक तत्सेवन-परिभोगं करोतु, 1 तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च खपरोपकारः कृतो भवतीत्यसदीये धर्म प्रात्तव 'एका |न्तचारिणः आरामोद्यानादिवेकाकिविहारोद्यतस्य तपखिनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तं सूचक.६१ भवति-एतानि शीतोदकादीनि यद्यपीपत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपखिनो चन्धाय न 161 सूत्रकृताङ्गे भवन्तीति ॥७॥ एतत्परिह काम आह-'सीतोदग'मित्यादि, 'एतानि प्रागुपन्यस्तानि अपातुकोदकपरिभोगादीनि प्रति-18 २ श्रुतस्क-18| सेवन्तोऽगारिणो-गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रवजिताश्चैवं जानीहि, यतः-'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- ध्ययन. न्धे शीला- |च्छ्रमणलक्षणं, तच्चैषां शीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृत्तिः पुनरप्याक एवैतद्दूषणायाह-स्यादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताच तत्कथं ते न ॥३९॥ तपस्विन इत्येतदाशवाईक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तर्खगारिणोऽपि-गृहस्थाश्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारिवं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥९॥ पुनरप्याईको चीजोदकादिभोजिना दोषाभिधित्सयाऽऽह-'जे यावी'त्यादि, ये चापि 'भिक्षवः' प्रबजिता बीजोदकभोजिनः सन्तो द्रव्यतो प्रमचारिणोऽपि || भिक्षां चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोग' खजनसंवन्धं विप्रहाय'त्यक्खा कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तखात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं खीपरिभोग एव तैः परित्यक्तोऽसावपि । द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव वे, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभा| व्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैतदादये गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय॥ ॥३९॥ सोल्लुण्ठमसारं वक्तुकाम आह इमं वयं तु तुम पाउकुध, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिट्टि करेंति पाउ ॥ ११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अस्थी असतो य णत्थी, गरहामो दिढि ण गरहामो किंचि ॥ १२॥ण किंचि रूवेणऽभिधारयामो, सदिहिमग्गं तु करमु पाउं । मग्गे इमे किट्टिएँ आरिपहि, अणुत्तरे सप्पुरिसेहिं अंजू ।। १३ ॥ उड्डे अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (सू०) 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन्' प्रकाशयन् सर्वानपि प्रावादुकान् 'गहसि' जुगु-ससे, यमा-1 त्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोशित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक खीयां खीयां दृष्टि-प्रत्येकं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि | प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीय दर्शनम् , एवं व्यवस्थिते कात्र परनिन्दा को वाऽऽत्मोत्कर्ष इति ॥११॥ किं च-'ते अण्णमण्णस्सेत्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु स्वदर्शनप्रतिष्ठाशया परदर्शनं गह|माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निग्रन्धादयो 'ब्राह्मणा'द्विजातयः सर्वेऽप्येते वकं पक्षं समर्थयन्ति परकीयं च दक्षयन्ति । तदेव पश्चार्द्धन दर्शयति–'खत' इति खकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अवतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्वप्ररूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गर्हामो'जुगुप्सामोन बसावेकान्तो हिण भारिपहि, अणूत्तर छमाणा, णो गर सर्वानपि प्रावाकान्त, ते तु प्रावादुका आह सर्वेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy