SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ शीलाकाचार्यांयत्तियुतं ध्या उद्देशः ४ 999003030798900000002020 'शान्तिः' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपदं यद् 'आख्यातं' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥ २० ॥ समस्ताध्ययनार्थोपसंहारार्थमाह--'इमं च धम्ममित्यादि, 'इम मिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् आदाय' आचार्योपदेशेन गृहीवा किम्भूतमिति तदेव विशिनष्टि- 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं समधिगम्य 'भिक्षुः साधुः परीपहोपसर्गरतर्जितो ग्लानस्यापरस्य साधोवैयावृत्यं कुर्यात् , कथमिति ?, स्वतोऽग्लानतया यथाशक्ति 'समाहित' इति समाधि प्राप्तः, इदमुक्तं भवति-कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च'संख्यायेति सम्यक् ज्ञाखा बसम्मया अन्यतो वा-श्रुखा 'पेशलं ति मोक्षगमनं प्रत्यनुकूलं, किं तद् ?-'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी 'परिनिवृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय मोक्षं यावत् परि-समन्तात् 'व्रजेत्' संयमानुष्ठानेन गच्छेदिति, इतिः परिसमाप्त्यर्थे, 8 बधीमीति पूर्ववत् , नयचर्चाऽपि तथैवेति ॥ २२ ।। उपसर्गपरिज्ञायाः समाप्तश्चतुर्थोद्देशकः, तत्परिसमाप्तौ च तृतीयमध्ययन-2 मिति । ग्रंथाग्रं ७७५ ॥ ॥१०॥ १ सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम् । ॥ अथ चतुर्थ स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥ Sakeseseceaeeeeeeeeeeeeeeeeeeeeeeeeeee Resecenesesedese. उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्वीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययना|धिकारः प्राग्रवत् नियुक्तिकृता 'थीदोपविवजणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकृदेव । भणिष्यति, साम्प्रतं निक्षेपः, स चौधनामसूत्रालापकभेदात्रिधा, तत्रौषनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति | नाम, नत्र नामग्थापने क्षुण्णखादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह वाभिलावचिंधे वेदे भावे य इथिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो ॥५६॥ तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृता, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्रा चेति, चिनयते-ज्ञायतेऽनेनेति चिनं-स्त ४, ५ व्यतिरिकभन्दाः । । मूत्रकृताङ्गं ननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदत्री तु ४सीपशीलाका- पुरुषाभिलापरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चार्द्धनाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानः रिक्षाध्य. | शब्दः, नद्यथा-शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, उद्देशः१ त्तियुतं 'उपयोगो भाव' इतिकृखा, नोआगमतस्तु भावविषये निक्षेपे 'वेदे' स्त्रीवेदरूपे वस्तुन्युपयुका तदुपयोगानन्यवाद्भावस्त्री भवति, | यथानानुपयुक्तो माणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते'ति तान्यनुभवन्ती भावनीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु शस्त्रपरिज्ञावद् द्रष्टव्यः ॥ साम्प्रतं स्त्रीविपक्षभूतं पुरुपनिक्षेपार्थमाह णामं टवणादविए ग्वत्ते काले य पक्षणणकमे । भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ॥५७॥ 'नाम' इनि संत्रा नन्मात्रेण पुरुपो नामपुरुषः यथा घटः पट इति, यस्य वा पुरुप इति नामेति, 'स्थापनापुरुषः' काष्ठादिनिवेनिनो जिनप्रतिमादिकः, द्रव्यपुरुपो ज्ञशरीरभव्यगरीव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, 8॥१०॥ द्रव्यप्रधानो वा मम्मणवणिगादििित, यो यस्मिन् मुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्र| माश्रित्य पुंम्वं भवतीनि, यो यावन्तं कालं पुरुषवदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा-'पुरिसे णं भंते ! पुरिसोत्ति || कालओ केवगिरं होइ ? गोल, जहन्नेणं एगं समयं उक्कोसणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगमि पक्खे पुरिसो एगंमि चार्यांय -seenea Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy