SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 232 श्रीआचा-10 साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् , ते चामी उद्गमदोषाः- श्रुतस्कं०२ शिः "आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अ मीसजाए अ४ । ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिच्चे ९ चूलिका १ पी.) १॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ इअ । अच्छेजे १४ अणिसहे १५ अज्झोअरए १६ अ पिण्डैष०१ |सोलसमे ॥२॥” साध्वर्धं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १ । तथाऽऽत्मार्थ यत्पूर्वसिद्धमेव उद्देशः ८ लडुकचूर्णकादि साधुमुद्दिश्य पुनरपि [संत] गुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य-| मिति २॥ यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको भिश्रम् ४ । साध्वर्थ क्षीरादिस्थापनं स्थापना भण्यते ५ । प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६। साधूनुद्दिश्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापनं प्रादुष्करणम् ७ । द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थ यदन्य-| स्मादुच्छिन्नकं गृह्यते तत्पामिञ्चति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तितम् । १०। यगृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् १२॥ मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तकाद्येकस्य ददतोऽनिसृष्टम् १५ । स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ ।। ॥३४७॥ तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयादिति ॥ पुनरपि भक्तपानविशेषमधिकृत्याह से भिक्खू वा० २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुर- ६ भिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुछिए गिद्धे गढिए अझोववन्ने अहो गंधो २ नो गंधमाघाइजा ( सू०४४) __'आगंतारेसु वत्ति पचनादहिहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'प-1 यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो| गृद्धो ग्रथितोऽध्युपपन्नः सन्नहो! गन्धः अहो! गन्ध इत्येवमादरवान् न गन्धं जिनेदिति ॥ पुनरप्याहारमधिकृत्याह से भिक्खू वा २ से जं० सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु । से भिक्खू वा० से जं पुण. पिप्पलिं वा पिप्पलचुणं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहाअंबपलंयं वा अंबाडगपलंबं वा तालप० मिज्झिरिप० सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप० । से भिक्खू ५ से जं पुण पवालजायं जाणिज्जा, तंजहा-आसोहपवालं वा निग्गोप० पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं० । से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरड्यं वा कविट्ठसर० दाडिमसर० बिल्लस० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्य परिणयं०।से मिक्खू वा० से जं पु० तंजहा- उंबरमंथु वा नग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं पा मंथुजायं आमयं दुरुकं साणुबीयं अफासुयं० ।। (सू० ४५)॥ श्रीआचा- सुगम, 'सालुकम्' इति कन्दको जलजः, 'बिरालियं' इति कन्द एव स्थलजः, 'सासवणालिन्ति सर्षपकन्दल्य इति श्रुतस्कं०२ राङ्गवृत्तिः किंच-पिप्पलीमरिचे-प्रतीते 'शृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ चूलिका १ (शी०) सुगम, नवरं पलम्बजातमिति फलसामान्य झिज्झिरी-वल्ली पलाशः सुरभिः-शतयुरिति ॥ पिण्डैष०१ गतार्थ, नवरम् 'आसोट्टे'त्ति अश्वत्थः 'पिलुंखु'त्ति पिप्परी णिपूरो-नन्दीवृक्षः॥ पुनरपि फलविशेषमधिकृत्याह- | उद्देशः ८ ॥३४८॥ सुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्थादिभिरिति॥ स्पष्टं, नवरं 'मथु'न्ति चूर्णः 'दुरुक्कंति ईपसिष्टं 'साणुबीय'न्ति अविध्वस्तयोनिबीजमिति ॥ से भिक्खू बा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुँ वा मजं वा सप्पि वा खोलं वा पुराणगं वा इत्थ पाणा अणु प्पसूयाई जायाई संवुड़ाई अव्वुकंताई अपरिणया इत्थ पाणा अविद्धत्था नो एटिगाहिजा । (सू० ४६ )। | स भिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा-'आमडागं वेति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चार्द्धपक्कमपक्कं वा, ४ पूतिपिन्नाग'न्ति कुथितखलं मधुमद्य-प्रतीते 'सर्पिः' घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत ए-15 तेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकाथिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥ से भिक्खू वा० से जं. उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू ॥३४८॥ वा से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलविभंग वा अन्नयरं वा तहप्पगारं०। (सू०४७) LATESANSAMACHAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy