SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 233 'उच्छुमेरगति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, 'भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं' पद्मकेसरं 'पोक्खलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ से भिक्खू वा २ से जं पु० अग्गवीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबी० अग्गजायाणि वा मूलजा० खंधजा० पोरजा० नन्नत्थ तकलिमत्थए ण वा तकलिसीसे ण वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयर वा तह । से भिक्खू वा २ से जं० उर्छ वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(त)ग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० । से भिक्खू वा० से जं. लसुणं वा लसुणपत्तं वा ल. नालं वा लसुणकंदं वा ल० चोयगं वा अन्नयरं वा० । से भिक्खू वा० से जं० अच्छियं वा कुंभिपकं तिंदुर्ग वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप०। से भिक्खू वा० से जं० कणं वा कणकुंडगं वा कणपूयलियं वा चाउलं वा चाउलपिढे वा तिलं वा तिलपि वा तिलपप्पडगं वा अनयरं वा तहपगारं आमं सत्यप० लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं ।। (सू० ४८) २-१-१-८ ।। पिण्डैपणायामष्टम उद्देशकः ।। स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धबीजानि' ४ सल्लादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति, 'णन्नत्थ'त्ति नान्यमीआचा स्मादप्रादेरानीयाम्यत्र प्ररोहितानि किन्तु तत्रैवाप्रादौ जातानि, तथा 'तकलिमत्थए ण वा' तकली-कन्दली 'ण' इति वा- | क्यालङ्कारे तन्मस्तक-तन्मध्यवत्तीं गर्भः, तथा 'कन्दलीशीर्ष कम्दलीस्तबका, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिनस्तकेन सदृशमन्यधच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशत्रपरिणतं न प्रतिगृह्णीयादि॥३४९॥ ति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-पर्धा वा 'काणगंति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकित' विवर्णीभूतं, तथा 'सम्मिश्र' स्फुटितस्वक् 'विगदूमियंति कैः शृगालैर्वा पिक्षित, न घेतावता रन्ध्राघुपद्रवेण तमासुकं भवतीति सूत्रोपन्यासः, तथा वेत्रानं 'कंदलीऊसुर्य'ति कन्दलीमध्य, तथाऽन्यदप्येवंप्रकारमामम्-अशखोपहतं न प्रतिगृह्णीयाविति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वक, साच यावत्साो तावत्सचित्तेति ॥ 'अपूच्छिय'ति वृक्षविशेष फलं 'तेंदुर्य'ति टेम्बरूयं 'वेलुयं ति बिल्वं 'कासवनालियं ति श्रीपीफलं, कुम्भीपकशब्दः प्रत्येकम-| |भिसंबध्यते, एतदुक्तं भवति-यदच्छिकफलादिगमा॑दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिच्चाभिः संभवेत् 'कणिककुण्ड' कणिकाभिर्मिश्राः कुकुसाः 'कणपूयलिअंति कणिका भिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः संभाव्यते, शेषं सुगमं यावत्तस्य [भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोद्देशकः समाप्तः॥ (शी०) श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देश: % ॥३४९॥ A4% AC+++++ C उक्तोऽष्टमोद्देशकः, साम्प्रतं वम आरभ्यते, अस्य चायमभिसम्बन्धः-महानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते इह खलु पाईणं वा ४ संतेगइया सडा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसि कप्पइ आहाकम्मिए असणे वा ४ भुत्तर वा पायए वा, से जं पुण इमं अम्हं अप्पणो अद्वार निहियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्योसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं० ॥ (सू० ४९) 'इहे'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राध्यादौ दिशि सन्ति-विद्यन्ते | पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः तेच श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्व भवेत्-'णम्' इति वाक्यालकारे, ये मे 'श्रमणाः' साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलासहस्रधारिणः 'प्रतवन्तः' रात्रिभोजनविरमणपष्ठपश्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुख्याधुत्तरगुणोपेताः 'संयताः' इन्द्रि| यनोइन्द्रियसंयमवन्तः 'संवृताः पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता(संयता), एतेषां च न कल्पते आधाका उमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितंसिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः "णिसिरामो'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेत OMNAMA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy