________________
115
|| हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शन ज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पयेत'
अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधमैः 'अकोपितो' अपितः स्वमहिम्नैव पयितुमशक्यखात् । प्रतिष्ठां गतः (तं ), यदिवा-सर्वधर्मे:-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-1
ज्ञानं च यथा भवति तदर्शयितुमाह-धर्मस्य मारः-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुझ्य, कथमिति दर्शयति-सह सन्मत्या स्वमत्या वा-विशिष्टाभिनिवोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकखात् ज्ञानस्य, तेन सह, धर्मस्य सारं | ज्ञाखेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः ईलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं-19 चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगु-| णसम्पनये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावद्यानुष्ठानरूपं येनासी प्रत्याख्यातपापको भवतीति ।। १४ ॥ किश्चान्यत्जं किंचुवकम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥ ___ उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' स्वायुष इति, इद-181
१ सदम० प्र० । २ स्वमस्यपेक्षया। सूत्रकृताङ्गं
मुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले ८ वायाँशीलाङ्का- क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिक्षेङ्गितमरणादिकां वा शिक्षेत् , तत्र ग्रहणशि- ध्ययन. चार्यायव- क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५ ॥ किश्चान्यत्-'यथे' त्युदाहरणप्रदर्शनार्थः यथा 'कूर्मः'। चियुतं
कच्छपः स्वान्यनि-शिरोधरादीनि खके देहे 'समाहरेद' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया 'मेधावी'
मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यधानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उप॥१७२॥
संहरेत् , मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ।।१६॥ संहरणप्रकारमाह
साहरे हत्थपाए य, मणं पंचेंदियाणि य। पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ __ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८ ॥
पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धतौ पादौ च 'संहरेद' व्यापारान्निवर्तयेत् , तथा 'मनः' अन्तः19 करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विरतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि
याणि चशब्दः समुचये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भापादोपं च 'तादृशं' पापरूपं संहरेत् ॥१७॥ | मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनुपालयेदिति ॥ १७ ॥ तं च संयमे परा
१ उपसंहरेत् प्र० । क्रममाणं कश्चित् पूजासत्कारादिना निमत्रयेत् , तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाह-चक्रवादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मान:' अहङ्कारो न विधेयः, किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती, इत्येवं क्रोधलो| भावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कपायर्यास्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइमाणं च मायं च, तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाखा परिहरेत् , इदमुक्तं भवति-पद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुयोंदित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसि, एयं वीरस्स वीरियं' येन बलेन सत्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तु येन कामक्रोधादीन विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् 'इहैव' अमिन्नेव संसारे मनुष्यजन्मनि वैकेपां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं दा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं' आयतो-मोक्षोऽपर्यन-13 सितावस्थानखात् स चासावर्थश्च तदयों वा-तत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ठादाय-गृही-18
खा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तु वीरस्य वीरत्व मिति तद्यथा | भवति तथा व्याख्यातं, किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतः-तदर्थमनुयुक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविपयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोपशान्तो जितेन्द्रियखातेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा-माया न विद्यते सा यस्यासावनिहो मायाप्रपश्चरहित इत्यर्थः, तथा मानरहितो लोभ
23929397982203929397296e.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org