________________
214
eeseccceseaeeeeeeeeeee
geeeeeeee
कमादितः प्रभधाय सहगतरूपचर्यानच्या
सूत्रकृताङ्गं परिजविय हंता जाव उवक्खाइत्ता भव ॥से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा
२ क्रिया२ श्रुतम्क- अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियंतियभावं पडिमंधाय तमेव
स्थानाध्यः के शीला- मणुस्मं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति मे महया पावहिं कम्मेहिं अत्ताणं अधर्मपथेदीयावृत्तिः उवग्याइत्ता भवद ॥ सूत्रं ३१॥
ऽनुगामुक॥३२०॥
स एकः कदाचिमिस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्मुः संसारस्वभावानुवर्ती आत्मनिमित्तं । त्वाचा: वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-स्वजनास्तन्निमित्तं तथाऽगारनिमित्त-गृ-18 | हसंस्करणार्थ सामान्येन वा कुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकः-परिचितस्तमुद्दिश्य तथा सहवासिकं वा-प्रातिवैश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबन्धः । तानि च दर्शयितुमाह-'अदुवे'-12
त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोफ्लक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाकार्याध्यवसायेन विवक्षितस्थान18| कालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा
तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मखजनार्थ संधिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोर!ः
मेषेश्वरत्यारम्रिक अथवा सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया-मृगादिबन्धनरज्ज्वा ॥३२॥ शचरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद् , अथवा श्वभिश्चरति |
शीवनिकः शुना परिपालको भवतीत्यर्थः, अथवा 'सोवणियंति श्वभिः पापाई कुर्वन्मृगादीनामन्तं करोतीत्यर्थः ॥1॥ तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रकः कश्चिदात्मायर्थ अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजात| मवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय सहगन्तभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावमरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासी हन्ता दण्डादिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनंतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपदावयिता जीविताम्यपरोपणतो भवतीत्येवमादिकं कृखाऽऽहारमाहारयत्यसौ,
एतदुक्तं भवति-गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयिता भोगार्थी मोहान्धः & साम्प्रतेक्षितया तस्स रिक्थवतोऽपकृत्याहारादिका भोगक्रियां विधत्ते । इत्येवमसी महद्भिः क्रूरैः कर्मभिः-अनुष्ठानमहापातकभूतैर्वा तीव्रानुभावदीपस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि-अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारेर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्यात इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वचनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपार्यरुपचरति, उपचर्य च विश्रम्भे पातयिखा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन-अभिमुखेन चरतीति प्रातिपथिकस्तद्भाव प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकलं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदप
द्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं'18 मुत्रकृताङ्गे खत्रखननवं प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृता तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन्-खत्रं खनन्
२क्रिया२श्रुतस्क- प्राणिनां ( हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान्
स्थानाध्य. न्धे शीला- स्वतो मुझेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसी महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी
अधर्मपक्षेकीयावृत्तिः । घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति
ऽनुगामुक
त्वाचा: ॥३२॥
यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं |स्वमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च म्वबुद्ध्या व्याख्येय, सौकरिकाः-श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसवो 'वागुरिकभावं' लुब्धकलं 'प्रनिसंधाय' प्रतिपद्य वागुरया 'मृगं हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थ स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भाव प्रति| संधाय तन्मांसाद्यर्थी शकुनमन्यं वा वसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत् , हननादिकाः वा क्रियाः कुर्यात् , शेष सुगमम् ॥ अथैकः कश्चिद्गोपालकमा प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृखा तस्या हन्ता ॥३२॥ छत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसंग प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति
Resesedesesese
cacoesesecevestoroch
389
0
92e
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org