SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ भा. सू. ७१ श्रीआचाराजवृत्तिः (शी० ) ॥ ४२१ ॥ Jain Education International 281 समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीकंताए सुसमाए समाए वीरकताए सुसमदुस्समाए समाए वीकंताएं दूसमसुसमाए समाए बहु विइकंताए पन्नहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं से सेहिं जे से गम्हाणं चत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं इत्युत्तराहिं नक्खत्तेणं जोगमुवाप्राणं महाविजयसिद्धत्यपुत्तरवरपुंडरीप दिसासोबत्पिवद्धमागाओ महाविमाणाओ वीसं सागरोपमाई आउ पा आक्लएणं ठिक्खणं भवक्स चा जंबुरी में दीने मारहे वाले दाहिम वादिणमाकुंडपुरसंनिवेसंमि सभदतरस माइनस कोडासगोचरस देवादार माइणीए जावरस्स गुप्ताए सीम्भवभूएणं अ कुच्छिसि गन्भं वर्षाते, समणे भगवं महावीरे तिन्नाणोवगए या वि हुत्था, चहस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे नयाणे, सुद्धने से काले पत्ते, तो मं समये भगवं महावीरे हियाशुकंपणं देवेगं जीयमेवंतिक जे से बासा तचे मासे पंचमे पवखे आसोपवले तर गं आसोपबस तेरसीपणं हत्तरा नक्सचे जोगमुबागवा सीहिं राईदिएहिं वइकंतेर्हि तेसीइमस्स राईदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्वस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करिता कुच्छिसि गन्धं साहरह, जेवि य से तिसलाए खत्तिबागी गमेपि च दाहिणमाहपुर संनिवेशंसि उस को देवा० जावरायणगुत्ता ग साइरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्या — साहरिज्जिस्सामित्ति जाणइ साहरिजमाणे न यागइ साह रिएमित्ति जाणइ समणाउसो ! । तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अह नया कयाई नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाणराइंदियाणं वीरकंद्राणं जे से गिम्हाणं पढमे मासे दुबे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं इत्थु जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जण्णं राई तिसलाख० समणं० महावीरं अरोवा अरोप पचास राई भगवाणमंतरजोइसियविमानवासदेहि देवी उपवि महं दिव्वे देवु देवसनिवार देवकर जिगर बावि हुत्या जणं रचणि तिसवाल समर्थ पसूया तणं स्यणि बहवे देवा य देवीओ य एवं महं अमयवासं च १ गंधवासं च २ चुनवासं च ३ पुप्फवा० ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु, जण्णं रयाणं तिसलाख० समणं० पसूया तण्णं स्यणिं भवणवषाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य सजणस्स भगवओ महावीरस्स सूइकम्माई तित्थयरामिसेयं च करिंसु, जओ णं पमिइ भगवं महावीरे तिसलाए ख० कुच्छिसि गन्धं आगए तओ णं पभित्र तं कुलं विपुलेणं हिरमेणं सुवमेणं धणेणं धणं माणिकेणं मुत्तिएणं संखसिलप्पवालेणं अईब २ परिवबुध, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमहं जानित्ता निव्वसरासि विपुखं असणपाणसासादि २ सामना धनिमित्त निमंतिता बहने समावगाहिं मिच्कडरगाई बिच्छति विति विसार्णिति दायारे दाणं पज्जभाइति विच्छङित्ता विग्गो० विस्साणित्ता दाया० पज्जभाइत्ता मित्तनाइ० भुंजाविंति मित्त जावितामित बनो इममेवारू नाच कारभितिजो पनि इमे कुमारे ति०० सिने आइए , तो पमित्र इमं कुदिरमेण संखािले अतीव २ परिवता होउ कुमारे बद्धमाने तो गं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा० ५ अंकाओ के सानिमा रम्ने मणिकुट्टिमनले गिरिकंदरसमुतीविव महागुपुबी संवत णं समणे भगवं० विन्नावपरिणय (मित्रो) विणियत्वाभावे अप्वाई उरालाई मापुरसगाई पंचखगाई कामभोगाई सफरिस रसरूवगंधा परियारेमाणे एवं च णं विहरइ । ( सू० १७६) । समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि नामधिज्जा एवमाहिनंति, तंजहा - अम्मापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवेलयं परीसह - सहत्तिकट्टु देवेहिं से नामं कयं समणे भगवं महावीरे ३, समणस्स णं भगवओ महावीरस्स पिया कासवगत्तेणं तस्स णं तिन्नि नाम० तं० - सिद्धत्ये इ वा सिज्जंसे इ वा जससे इ वा समणस्स गं० अम्मा वासिट्ठस्सगुत्ता तीसे णं तिन्नि ना०, तं० तिसलाइ वा विदेहदिन्ना इ वा पियकारिणी इ वा, समणस्स णं भ० पित्तिअए सुपासे कासवगुत्तेणं, समण ० जिट्ठे भाया नंदिवद्धणे कासवगुत्तेणं, समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडनागुत्तेणं, समणस्स णं० धूया कासवगोत्तेणं तीसे णं दो नामधिज्जा एवमा०- -अणुज्जा इ वा पियदंसणा इवा, समणस्स णं भ० नत्तूई कोसिया गुत्तेणं तीसे णं दो नाम० तं० सेसवई इ वा जसवई इवा, ( सू० १७७ ) । समणस्स णं० ३ अम्मापियरो पासावश्चिज्जा समणोवासगा यावि हुत्था, ते णं बहूइं वासाइं समणोबासगपरियागं पालहत्ता छण्डं जीवनिकायाणं सारगन आलोइसा निदित्ता गरिहिता परिचमिता महारिहं उत्तरगुणाताई पचिषचित्ता ससंचारगं दुरू - - For Private & Personal Use Only श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४२१ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy