SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ मूत्रकृताङ्गे २ भुतस्कमधेशीलाङ्गीयावृत्तिः ॥३२८॥ 219 देकान्तमिध्याभूतं सर्वचैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं 'विभङ्गो' विभागः स्वरूवमाख्यातमिति ॥ उक्तान्यधर्मधर्म| मिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोऽभिधीयन्ते यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते- तत्राद्यमधार्मिकस्थानकमाश्रित्याह अहावरे पढमस्स स्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेगतिया मनुस्सा भवंति - गहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया (पणा) अधम्मिट्ठा अधम्मक्लाई अधम्मपायजीविण अधम्मप (वि) लोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अथम्मेगं चेव वितिं कप्पेमाण विहरति ॥ हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुहा खुद्दा साहस्सिया उकुंचणबंचणमायाणियडिडकवडसाइ संपओगबहुला दुस्सीला दुधया दुप्पडियाणंदा असाहू सघाओ पाणाइवायाओ अपeिfवरया जावज्जीवाए जाव सहाओ परिग्गहाओ अप्पडिविरया जावजीवाए सबाओ कोहाओ जाव मिच्छादंसणसल्लाओ अप्पडिविरया, सवाओ पहाणुम्मद्दणवण्णगगंधविलेबणसद्दफरिसरसरूवर्गधमलालंकाराओ अप्पडिविरया जावज्जीवाए सवाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियाद्माणियासयणास जाणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए सवाओ कयविक्रयमासद्धमासख्वगसंववहाराओ अप्पडिबिरया जावजीवाए सवाओ हिरण्णसुवण्णघणघण्णमणिमोत्तियसंखसिलप्पबालाओ अपडिरिया जावज्जीवाए सवाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए सवाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सवाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए सare vervetaणाओ अप्पडिविरया जावजीवाए सबाओ कुट्टणपिहृणतज्जणताडणबहबंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे आवण्णे तहप्पगारा सावज्जा अबोहिया कम्मता परपाणपरिधावणकरा जे अणारिहिं कांति ततो अप्पडिविरया जावज्जीवाए, से जहाणामए केइ पुरिसे कलममसूरतिलमुग्गमामनिष्फावकुलत्थआलिसंद्‌ग पलिमंधगमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिरवहगलावगकवोतकविंजलमियमहिस वराहगाहगोहकुम्मसिरिसिवमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, जाविय से बाहिरिया परिसा भवह, तंजहा-दासे इ वा पेसे इ वा भयए इ वा भाइले इ वा कम्मकरए इ वा भोगपुरिसे : वा तेसिंपि य णं अन्नयरंसि वा अहालहुर्गसि अवराहंसि सयमेव hi दंड निवसे, तंजहा - इमं दंडेह इमं मुंडेह इमं तज्जेह इमं तालेह इमं अदुयबंधणं करेह इमं नियघणं करे इमं हड्डिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयलसंकोधियमोडियं करेह इमं छिन्न करेह इमं पायछिन्नयं करेह इमं कन्नछिण्णयं करेह इमं नक्कओसीसमुहछिन्नयं करेह वेयगछहियं अंगछहियं पक्वाफोडियं करेह इमं णयणुष्पाडियं करेह इमं दंसणुष्पाडियं वसणुप्पाडियं जिन्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सलाइयं करेह सूलाभिन्नयं करेह खारवत्तियं करेह वझवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदयंगं कागणिमंसखावियंगं भरपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह ॥ जावि य से अभितरिया परिसा भवइ, तंजहा- माया इ वा पिया इ वा भाया इ वा भगिणी इ वा भज्जा इ वा हूवाना वा सुण्हा इ वा, तेसिंपि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुपं दंड णिवत्तेह, सीओदगविग्रहंसि उच्छोलित्ता भवह जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खति सोयंति जूरंति तिप्पंति पिहंति परितप्पति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितष्पणवहब परिकलेसाओ अपडिविरया भवंति ॥ एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाई चडपंचमाई छद्दसमाई वा अप्पतरो वा भुजतरो वा कालं भुंजितु भोग भोगाई पविता वेरायतणाई संचिणित्ता बहई पावाई कम्माई उस्सन्नाई संभारकडेण कम्मणा से जहाणामए अयगोले इ वा सेलगोले इ वा उदगंसि पक्खिन्ते समाणे उद्गतलमइवइत्ता अहे धरणितलपइट्टाणे भवइ, एवमेव तह पगारे पुरिसजाते वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णिबिहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किचा धरणितलमहवइत्ता अहे रगतलपट्टाणे भवइ ॥ सूत्रं ३५ ॥ अervisor: प्रथमस्य स्थानस्याधर्मपाक्षिकस्य 'विभङ्गो' विभागः स्वरूपं व्याख्यायते - 'इह खलु' इत्यादि, सुगमं यावन्मनुष्या एवंस्वभावा भवन्तीति । एते च प्रायो गृहस्था एव भवन्तीत्याह - 'महेच्छा' इत्यादि, महती - राज्यविभवपरिवारादिका Jain Education International For Private Personal Use Only २ क्रियास्थानाध्य० - अधर्मपथवन्तः ॥३२८॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy