SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 62 लोक.वि.२ उद्देशकः १ श्रीआचा- बद्धाश्चानुदीर्णा इति, नोव्यकर्म कृषीवलादिकर्म | अथ कर्मवर्गणान्तःपासिनः पुद्गला द्रव्यकम्र्मेत्यवाचि, काः पु- राङ्गवृत्तिः । नस्ता वर्गणा इति सङ्कीर्त्यन्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकट्यादि(शी०) | सख्येयास-ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकव्यादिसख्येयास-ख्येयप्रदेशात्मिकाः कालत एकट्यादिस |ङ्ख्येयासङ्ख्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते-तत्र पर॥९२ ॥ माणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सदस्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः असख्येयप्रदेशिकानामसङ्ख्येयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयो या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृख्या प्रबर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः, जपन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्य, तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्ध्यो|त्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः१, जघन्याभ्योऽसख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाचौदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अल्पप्रदेशत्वाद्वादरपरिणामत्वाच वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशावर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिक वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयं, तथा वैक्रियाहारकान्तरालवय॑योग्यवर्गणानां जघन्योत्कृष्टविशेषास-ख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीरयोग्यवगणा भवन्ति, ताश्च प्रदेशवृख्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं?, जघन्याभ्य उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृक्ष्योत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशस्वाच तैजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्ग णायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृख्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि श्रीआचा- भवन्ति, जपन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानम्तभाणाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनम्तभागस्थानन्तपरमाण्वारमरामवृत्तिःकत्वानापाद्रव्ययोग्यवर्गणानामानन्त्यमवसे, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिक ज्ञातव्यं, (शी०) नवरं जघम्योत्कृष्टयोर्भेदोऽयम्-अभव्यानन्तगुणः सिद्धानम्तभागात्मका, तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्या नापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्ध्योभत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जपन्यातउत्कृष्टा जघन्यानम्तभागाधिका, तदुपरि रूपोसरवृख्या जघन्योत्कृष्टभेदे नाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभामा, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या जघन्योत्कृष्ठभेदा मनोद्रब्यवर्गणा, जघन्य वर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिका, ताच प्रदेशबहुत्वादतिसूक्ष्मत्याच मनोद्रव्यायोग्याः, अल्पप्रदेशस्वाद बादरत्वाच्च कार्मणस्वापि, तदुपरि रूपे प्रक्षिसे जघन्याः कार्मणशरीरवर्तणा, पुनरप्येकैकप्रदेशवृख्या वर्द्धमामा उत्कृष्टा यावदनम्ता भवन्ति, अथ जघन्योस्कृष्टयो का प्रतिविशेष इति , पच्यते, अषन्वधर्मणानन्तभागाधिकोत्कृष्टवर्गणा, स थानन्तभागोऽनम्तानन्तपरमाण्यात्मकोऽत एवानम्तभेदभिन्ना कर्मद्रज्यवर्गणा एवं भवन्ति, आभिवात्र प्रयोजन, द्रव्वकर्मणो व्याचिख्यासितत्वा दिति । शेषा अपि वर्गणाः कमायाता विनेयजनानुमहार्थ व्युत्सायन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघदिन्थोत्कृष्टभेदमिता भुषवर्गणा, जयन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः, सदुपरि रूपप्रक्षेपादिक्रमेणानन्ता एव अपम्योत्कृहभेदा अनुषवर्गणा, अभुवस्वादध्रुवार, पाक्षिकसत्राबादध्रुवस्वं, जघन्योत्कृष्टभेदोडमन्तरोक्त एव, तदुस्कृष्टो लोक.वि.२ उद्देशकः१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy