SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आ. सू. १३ श्री आचा राङ्गवृत्तिः (शी०) ॥ ९१ ॥ 61 म्यक्त्वभेदाश्रेा दर्शनमोहनीयं तथा पोडशकपायनवनोपयमेाचारित्रमोहनीयं पञ्चविंशतिधा, तब कामाः पदा दयः पञ्च चारित्रमोहः तेन चात्र सुवेऽधिकारी यतः कपायाणां स्थानमत्र प्रकृते तच शब्दादिकपञ्चगुणात्मक मिशि गाधार्थः ॥ तत्र चारित्रमोहनीयोत्तर कृतिस्त्रीपुंनपुंसकवे दहा स्वर तिलोभाश्रितकामाविणः कषाया: संसारमूतस्य कम्मैणः प्रधानं कारणमिति चिकटयिपुराह संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया । 'संसार' नारकतिझरामरगतिसंमृतिरूपख (मूल) कारणमएका कम्मे तस्वापि कर्म्मणः कषायाः क्रोधादनिमित्तं भवति तेषां च प्रतिपादितसन्दादिस्थानानां प्रचुर स्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाते पण पेस अस्थाइ अठिजा ।। १८० ।। 1 स्वजनापूर्वापर संस्तुतो मातापितृभ्रादिका प्रेयो नृत्यादिधनधान्यकुष्यवास्रभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदि मित्रादीनां तेषु स्थिताः कपाया विषयरूपतया अध्यात्मनि च विधिरूपतया प्रसा दीनामिति गाथार्थः ॥ तदेवं कषायस्थादर्शनेन सपदोपारानं परिसमाप्य तेषामेव कपायाणां सूत्रमूलपदोपाचान स्थाधिकृतानां निक्षेपमाह - ॐ णामंठवणादत्रिए उपपत्ती पञ्चए य आएसी । रसभावक साए या लेण य कोहाइया चउरो ॥ १८९ ॥ यथाभूतार्थनिरपेक्षमभिधानमा नाम, सद्भावाप्रतिकृति स्थापना कृतीपट) शूलरक्तास्यनयनसन्दष्टाधरस्पन्द्मानस्वेदसलिलचित्र पुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञसरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्मद्रव्यकपाया नोकर्म्मद्रव्यकपायाचेति तचादित्सितासानुदीणोंदीर्णाः पुला इत्यप्राधान्यात् कर्म्मद्रव्यकपायाः द्रव्यकपायास्तु विभीतकादयः उत्पत्तिकायाः शरीरोपधिक्षेपास्तुस्थाण्यादयो यदाश्रित्य तेषामुत्पत्तिः, तथा पोकम् किं ऐतो करंजं मूढो थाणुअम्मि आवडिओ धाणुस तस्य रुसद् न अप्पणो दुप्पओगस्स || १ || प्रत्ययकषायाः कषायाणां ये प्रत्ययाः - यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो भेदः आदेशकषायाः कृत्रिमकृतभृकुटीङ्गादयः रसतो रसकपायः कटुतिक्तकषायपान्तर्गतः भावकषायाः शरीरोपधिक्षेत्र वास्तुस्वजनप्रेष्याचादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूतरूपायकमंद वात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनभेदेन भिद्यमानाः पोडशविधा भवन्ति तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते तामा:- "जल पिराईसरिसो पटो फोटो तिसियाभोवमो मानो ॥ १ ॥ मायावहिगोमुनिमेडसिंगपणसमूलसमा । ढोभो हलिद्द कद्दम खंजणकिमिरायसामाणो ॥ २ ॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइसाहणहेबको भणिया ॥ २ ॥" एषां च नामाद्यष्टविधक पाय निक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते तत्र नैग - 9 १ किमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः । स्थाणवे तस्मै रुध्यति नात्मनो दुष्प्रयोगाय ॥ १ ॥ २ जलरेणुपृथ्वी पर्वतराजीसदृशश्वतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थि शैलस्तम्भोपमो मानः ॥ १ ॥ मायाऽवलेखिकागोमूत्रिकामेय शृङ्ग घनवंशी मूलसमा । लोभो हरेि कईमखञ्जनकृमिरागसमानः ॥ २ ॥ ४ पक्षचतुर्मासक्त्सस्यावजीवानुगामिनः क्रमशः । देवनर तिर्थ भारकगतिसाधन हेतवो भणिताः ॥ ३ ॥ मस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवी नामादयः, सहव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्त्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथशिद्भावान्तर्भावानामभावाविच्छतीति गाथातात्पर्यार्थः ॥ तदेवं कषायाः कर्मकारणत्वेनोकाः, तदपि संसारस्य रु कतिविध इति दर्शयति 9 दचे खिसे काले भवसंसार अभावसंसारे पंचविशे संसारो जत्थेने संसरात जिभा ।। १८२ ।। द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संचरन्ति कालसारः यस्मिन् काल इति, नारकतिर्यक्षमरगतिचतुर्विधानुदयात्रान्तरसङ्क्रमणं भवसंसारः भावसंसारस्तु संमृतिस्वभाव औयिकादिभाव परिणतिरूपः तत्र च प्रकृतिस्थित्यनुभागप्रदेशस्थान प्रदेशानुभवनम् एवं द्रव्यादिकः पशविधः संसारः, अथवा द्रव्यादिकतुर्धा संसारः, तद्यथा-वात प्रामाजगरं वसन्ता भीमं भदविकादोपशमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह Jain Education International " मंत्रवणाम्मं दव्वकम्मं पओगकम्मं च । समुदाणिरियावहियं आहाकम्मं तवोकम्मं ॥ १८३ ॥ किकम्म भाषकम् सवित कम्मं समासओ होइ । नामक कम्मर्धशून्यमभिधानमात्रं स्थापनाकम्र्म्म पुस्तकपत्रादी कर्मणानां सद्भाव सद्भावरूप स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा द्रव्यकम् मोहव्यकर्म च तत्र द्रव्यकर्म्म कर्म्मवर्गणान्तपातिना पुता बन्धयोग्या बध्यमाना For Private & Personal Use Only लोक.वि. २ उद्देशकः १ ॥ ९९ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy