________________
स
म
चन विदितवेद्या वीरायमाणाः पत्रकलंत्रादिना स्वार्थपरेण परमाणप्रविप्रजिषुः केनचिदभिहित गतामापन्नो ब्रवीति
र-
169 उप्पइए पडिवयमाणे वसहा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, से समणो भवित्ता विभंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिचा पंडिए मेहावी निट्ठियट्टे वीरे आगमेणं सया परक्कमिजासि तिबेमि (सू० १९३) ॥ इति
धूताध्ययने चतुर्थ उद्देशकः ६-४॥ केचन-विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय?-किमहमनेन । भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये ?, यदिवा प्रविब्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं तावद्भोजनादिकं भुक्ष्वेत्यभिहितो विरागतामापन्नो ब्रवीतिकिमहमनेन भोजनादिना करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्ति भूत्, तकिमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं' जनयितारं हित्वा' त्यक्त्वा 'ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिः तं,
किम्भूताः-वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैर्हिसा विहिंसा बा.सू.४३ श्रीआचा- न विद्यते विहिंसा येषां तऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागा- धुता० ६ राजवृत्तिः र्जुनीयास्तु पठन्ति-"समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुब्वया दंता परदत्तभो
उद्देशका४ इणो पावं कर्म न करेस्सामो समुठाए" सुगमत्वान्न विनियते, इत्येवं समुत्थाय पूर्व पश्चात् 'पश्य' निभालय 'दीनान्'
शृगालत्वविहारिणो वान्तं जिघृक्षून पूर्वमुखतितान् संयमारोहणात् पश्चासापोदयात् प्रतिपतत इति, किमिति दीना ॥२५३॥
भवन्तीति दर्शयति-यतो 'वशारी' वशा इन्द्रियविषयकषायाणां तत आर्ता वार्ताः, तथाभूतानां च कर्मानुषङ्गः,
तदुक्तम्-"सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ?, गोयमा! आउअवजाओ सत्त कम्मपगडीओ जाव अPणुपरिअदृइ । कोहवसट्टेणं भंते! जीवे एवं तं चेव" एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसर्गोपनिपाते सति ४|| विषयलोलुपा वा कातराः, के ते?-जनाः, किं कुर्वन्ति ते प्रतिभग्नाः सन्तः 'लूषका भवन्ति' प्रतानां विध्वंसका भ
वन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गं भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह-'अथ' आनन्तर्ये 'एकेषां' भनप्रतिज्ञानामुत्पप्रजितानां तत्समनन्तरमेवान्तर्मुहुर्तेन वा पश्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघारूपः पापको भवेत्, स्वपक्षासरपक्षाद्वा महत्ययशःकीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठसमानो भोगाभिलाषी ब्रजति तिष्ठति वा, नास्य विश्वसनीयं, यतो नास्याकर्त्तव्यमस्तीति, उक्तं च-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं ॥२५३॥
१ श्रोत्रेन्द्रियवशात्ततॊ भदन्त ! कति कर्मप्रकृतीबंधाति ?, गौतम! आयुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् अनुपरिवर्तते । कोधवशात्ततॊ भदन्त ! जीवः, एवमेव तत्. हितः ॥१॥" इत्यादि, यदिवा सूत्रेणैवाश्लाध्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमण| विभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किंच-पश्यत यूयं कर्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुयुक्तविहारिभिः सह वसन्तोऽप्यसमन्वागताः-शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निपुणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह ६ वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य ज्ञात्वा किं कर्त्तव्यमिति दर्शयति-पण्डितः' त्वं ज्ञातज्ञेयो 'मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीर' कर्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिकामयेरिति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ धूताध्ययनस्य चतुर्थोद्देशकः परिसमाप्तः॥
(शी०)
। कोहवसहर्षा भते! कइ कम्मपगडीवायाणां तत आत वशमतिपतत इति, किमिति दान
व-CACCOAGREENGACANCCCCCCCCC
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननार्थ गौरवत्र-| यविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्म६ कसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन 3 सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org