SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 131 २२४ नि० त्यक्ताहाराद्य पधेः श्रमणत्वम् । 119 १२७ सू० उत्थितादिषु सर्वकालीनजिनभाषितं तत्त्वं सर्वप्राणाद्यहिंसादि । 119-120 २२५-२२६ नि० सर्वजिनानामहिंसावादित्वम् । 120 १२८ सू० दृष्टनिर्वेदो लोकेषणात्यागः । 120 १२९ ” गृद्धानां भवभ्रमः । 121 १३० " प्रमत्तान् दृष्ट्वा धीरस्याप्रमत्तता। 121 ॥ चतुर्थे प्रथमः ॥ ४-१ ॥ १३१ सू० पाथवनिर्जरयोाप्तिः । 121 १३२ " न मृत्योरनागमः, यथेच्छानां भवभ्रमः । 121-22 १३३ " क्रूराक्रूरयोः फले केवलिश्रुतकेवलिनोरेकवाक्यता। 123 १३४ ” प्राणादीनां हन्तव्याहन्तव्यादिना आर्यानार्यत्वम् 124 २२७-२३१ नि० रोहगुप्तकारिता स्वान्यसाधुपरीक्षा 125 २३२-२३३ , शुष्केतरगोलकदृष्टान्तेन विरक्ता विरक्तयोर्लेपालेपौ। 125-126 ॥ चतुर्थे द्वितीयः ४-२ ॥ १३५ सू० पाखण्डिनां धर्मबाह्यता, प्रारम्भजे कर्मदुःखे, (प्रकृत्युदयस्थानानि) 126 १३६ , जीर्णकाष्ठदाहवत् शरीरकर्मधुननदाही 126 २३४ नि० शुषिरकाष्ठदाहदृष्टान्तेन मुनीनां कर्मक्षयः। १३७ सू० अल्पमायुरागमिष्यद् दुःखं निवृत्तपाप स्यानिदानतेति न च क्रुध्येत् । 128 ॥ चतुर्थे तृतीयः ४-३ ॥ १३८ , त्यागी स्मारको मार्गस्थितो धुनाति कर्म। 129 १३९ , प्रमत्तस्वरूपम् 129 १४० ,, बुद्धस्य पश्यत्ता, वेदविदो निर्याणम् । 129 १४१ , वीराणां सत्यरतता, पश्यकस्य नोपाधिः । 130 ॥ चतुर्थे चतुर्थः ४-४ ।। 130 इति सम्यक्त्वाध्ययनम् ॥ ४॥ २३५-२३७ नि० उद्देशषट्कार्थाधिकाराः । - २३८ " लोकसारयोनिक्षेपाः (४) (लोक खण्डुकानि) २३९ , सर्वस्वस्थूलादिषु धनरण्डादीनां सारता द्रव्ये। 131 २४० , भावे सिद्धिः, तस्याः साधनं च ज्ञानादि । 131 २४१ , ज्ञानादेः सिद्धयुपायस्य भावसारता प्रतिपादनम् । २४२ , जीवमोक्षयतनानां ग्राह्यता। 132 २४३-२४४ नि० लोकादीनां धर्मादिः सारः । 132 १४२ सू० अविरताना काममारसंसाराः 132 १४३ , कुशाग्रबदायुः क्रूरकर्मणो मोहगर्भमरणपारम्पर्यम् । 133 १४४ , संशयज्ञानात्संसारपरिज्ञानम् 133 १४५ , छेको मैथुनाद्विरतः, बालस्य द्वितीया बालता। 134 गृद्धः प्रारम्भी पापरतः एकचारी बहुक्रोधादिः अज्ञातधर्मो भवभ्रमी। 134 २४५ नि० चारशब्दस्य निक्षेपाः (६) एकाथिकाश्च (३) द्रव्ये दारुसङ्क्रमादिः । 135 २४६ , क्षेत्रादिचाराः, भावे प्रशस्ताप्रशस्तौ। 135 २४७ , प्रश्नद्वारेण प्रशस्तभावचारः । 135-6 २४८ , द्रव्यादिचारेषु यतेविशेषता। 135-6 पञ्चमे प्रथमः ।। ५-१॥ १४७ सू० सन्धिदर्शी उत्थितः पृथक्कर्मज्ञाता विरतः 136 १४८, पूर्वपश्चाद्भावभिदुरादिधर्मत्वाच्छरीरस्य विरतपापस्याध्यासनम्। 137 शरीरासारतादशिनो न पर्यटनम् । 137 १५० , अविरतवादिनः परिग्रहवत्त्वम् 138 १५१ , परमचक्ष : पराक्रमी, श्रुताद्यध्यात्म स्थता, प्रमत्तस्य बाह्यत्वम् । 139 ॥ पञ्चमे द्वितीयः ॥ ५-२॥ १५२ , सन्धिक्षपणाय वीर्यम् । 139 १५३ , पूर्वोत्थायिपश्चान्निपातिभङ्ग स्वरूपम् । १५४ , अकामोऽझञ्झो बाहन न युध्येत । 140 १५५ ,, अन्तरारिषड्वर्गरिपुजयसामग्र्या दुष्प्रापत्वम् 141-2 128 140 131 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy