________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३६५ ॥
श्रीआचाराङ्गवृत्तिः
(शी० ) ॥ ६६ ॥
244
तस्यापतमन्यत्व या अयं स लेनस्तदुपचारको या, अयं गृहीतायुधोऽयं हन्ता अपमत्राकार्षीदित्यादि न बदनीयं यत एवं तस्य चौरस्य व्यापत्तिः स्यात् स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं भिक्षुमस्तेनं तेनमित्याशङ्केतेति शेषं पूर्वषदिति ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह
से भिक्खू वा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगार उ० नो ठाणं वा० ॥ ३ ॥ से भिक्खू वा० से जं० तणपुं० पलाल० अप्पंडे जाव चेइज्जा ।। ( सू० ७६ ) सुगमम्, एतद्विपरीतसूत्रमपि सुगमं, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह
से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइज्जा ॥ (सू० ७७) यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्याव सथा-मठा, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छन्निर्मासादिविहारिभिश्छर्दितेषु 'नापतेत्' नागच्छेत्तेषु मासकल्यादि न कुर्यादिति । साम्प्रतं काढातिक्रान्तय सतिदोषमाह -
से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति, अयमाउसो ! कालात करियाव भवति १ ॥ ( सू० ७८ )
वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु वा चतु रोमासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च रूपादिप्रतिबन्धः स्नेहादुतमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १ ॥ इदानीमुपस्थानदोषमभिधित्सुराद्द
से आवारे या ४ जे भयंतारो हु० वासा० कामाविता दुगुणा दु (वि) गुयोग वा अपरिहरिता सत्येव भुजो० अयमाउसो ! उवद्वाणकि० २ ॥ ( सू० ७९ )
थे 'भगवन्तः साधय आगन्तागारादिषु ऋतुबद्धं वर्षो वाऽतिवाद्यान्यत्र मासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि) कल्पेन अपरिहृत्य - द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इतेि २ ॥ इदानीमभिक्रान्तवसतिप्रतिपादनायाह
इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा — गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहि बहवे समण माहण अतिहि किवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवति, तंजहा— आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दव्भकम्मंताणि वा वद्धकं० वक्यकं० इंगाकटुक सापक० सुहागारगिरिकंदरतिथेोषागाणि वा भवणहाणि वा जे भयंता तगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिकंतकिरिया यावि भवइ ३ ॥ (सू०८० ) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचरः 'णो सुणिसंतो भवति न सु निशान्तः श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते बिंभूत इत्येवं न ज्ञातं भवतीत्यर्थः प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतदिनगतं तच्छदाः प्रतीयमाने रोचयद्भिरित्येकार्था एते किि मेदाद्वा भेदः, तदेभूतः 'अगारिभिः' गृहस्थैर्बहून् भ्रमणादीन उद्दिश्य तत्र तत्रारामादी यानशावादीनि स्वार्थ कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेहयाई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति तथवा- 'आदेशनानि' छोहकारादिशाला 'आयतनानि' देवकुलपाम्बपचरका 'देवकुलानि' प्रतीतानि 'सभा' पातुवैद्यादिशाला 'प्रपा' उद कदानस्थानानि पण्यगृहाणि वा' पण्यापणाः 'पण्यशालाः पद्माला 'यानगृहाणि रथादीनि यत्र यानानि तिष्ठन्ति 'यानशाखा' पत्रे यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि यत्र सुधापरिकर्म क्रियते, एवं दर्भकाङ्गारकाष्ठ कर्म काठ] गृहाणि द्रष्टव्यानि, 'श्मशान गृहं' प्रतीतं (शून्यागारं - विविक्तगृहं ) शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते गिरिगृह- पर्वतोपरिगृहं कन्दरं गिरिगुहा संस्कृता शैडोपस्थापनं - पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैखरकब्राह्मणादिभिरभिकान्तानि पूर्व पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा वेयम् ३ ॥
"
Jain Education International
पावा व रोचमानेहि बहवे समणमा अतिहि विगवणम सहहिस्स तस्य तत्थ अगार अगाराई वेश्याइं भवंति, तं० आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अणभिकंतकिरिया यावि भवइ ॥ ( सू० ८१ )
For Private & Personal Use Only
श्रुतस्कं० २ चूलिका १ शय्यैष०२
उद्देशः २
।।। ३६५ ॥
तस्कं० २
मूलिका १ शब्देष० २
उद्देशः २
॥ ३६६ ॥
www.jainelibrary.org