SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 243 MACASECSC+ भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउट्टाविजा पुत्तं खलु सा लभिजा उयस्सि तेयसि वचस्सिं जसस्सिं संपराइयं आलोयणदरसणिज्ज, एयप्पगारं निग्धोसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सि भिक्खुं मेहुणधम्मपडियारणाए आउहाविजा, अह भिक्खूणं पु० जं तहप्पगारे सा० उ० नो ठा ३ चेइज्जा एयं खलु तस्स० ॥ (सू० ७१ ) पढमा सिजा सम्मत्ता २-१-२-१॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तद्यथा-गृहपतिभार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान 'वर्चस्वी' रूपवान् 'यशस्वी' कीर्तिमान् , इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्द काचित्पुत्रश्रद्धालु श्रुत्वा तं साधु मैथुनधर्म(स्य) 'पडियारणाए'त्ति आसेवनार्थम् 'आउद्यावेज'त्ति अभिमुखं कुर्यात्, अत एतदोषभयात्साधूनां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्सत्य भिक्षोभिंधुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ द्वितीयाध्ययनस्य प्रथमोद्देशक: समासः ।। २-१-२-१॥ SANSKANAS + श्रीआचाराजवृत्तिः (शी०) ॥३६४॥ श्रुतस्क०२ चूलिका १ शय्यैष०२ उद्देशः २ + ++ ॥३६४॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह गाहावई नामेगे सुइसमायारा भवंति, से मिक्खू य असिणाणए मोयसमायारे से तगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कर्म तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्म, तं मिक्खुपडियाए वट्टमाणा करिजा वा नो करिजा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं० ॥ (सू० ७२) 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपाताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाचत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमेण कुर्युन कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किञ्च आयाणमेयं मिक्स्युस्स गाहावईहिं सद्धिं सं०, इह खलु गाहाकास्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा मिक्स्युपटियाए असणं वा ४ उवक्खडिन वा उवकरिव वा, तं च मिक्खू अभिकंखिजा भुतए वा पायए वा वियट्रित्तए वा, अह मि. मो वह०॥ (सू०.३) मायाणमेयं भिक्खुस्स गाहावाणा सद्धिं संव० इह खलु गाहावइस्स अप्पणो सयवाए विरूवरूवाई वाहवाई मिन्नपुष्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूबाई दारुयाई मिविज वा किणिज वा पामिचेल वा दारुणा वा पाहपरिणामं कह अगणिकायं उ०प०, तत्थ मिक्खू अमिकंखिया आयावित्तए वा पयावित्तए वा वियट्टिपए मा, अह मिक्ख नो तहप्पगारे ॥ (सू० ७४) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्ध प्रतिश्रये स्थानमिति, तपथा-'गाहावइस्स अप्पणोति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपा' नानाप्रकार आहारा संस्कृतः स्यात्, 'अर्थ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपार्क वा कुर्यात् , तदुपकरणादि वा ढोकयेत् , तं च तथाभूतमाहारं साधुर्मो पातुं वाऽभिकाङ्ग्रेत् , 'विअट्टित्तए वत्ति तत्रैवाहारगृख्या विवर्तितुम्-आसितुमाकाङ्केत् , शेष पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किश्च से मिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पड़ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हा अमेण हवं तस्स हर मन्नस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी तं तवस्सि भिक्खं अतेणं तेणंति संका, अह भिक्खूणं पु० जाव नो ठा० ॥ (सू० ७५) स भिक्षुस्तत्र गृहस्थसंसके प्रतिश्रये वसच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्घाटयेत्, तत्र च 'स्तेनः' चौरः 'तत्सन्धिचारी छिद्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनैवं वकुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा. तेनामुकेनापहृतम् अन्येन वा, AAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy