________________
श्रीआचा
राङ्गवृत्तिः
(शी ० )
॥ ३५८ ॥
239
नानावं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव करणे न्याय्य इति । साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तर्शयितुमाह
इचैयासि सत्तण्डं पिंडेसणाणं सत्तण्ह पाणेसणाणं अन्नयरं पडिमं पडिवज्जमाणे नो एवं वइज्जा - मिच्छापडिवन्ना खलु एए भयंतारो, अमेगे सम्मं पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवज्जित्ता णं विहरंति जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्टिया अन्नुन्नसमाहीए, एवं च णं विहरंति, एयं खलु
मिक्स मिक्सुपीए वा सामग्गियं ॥ (०६३) २-१-१-११ पिपगायामेकार प्रदेशकः ।
त्येतासां सप्तानां पिण्डेषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा- 'मिथ्याप्रतिपन्नाः न सम्यक् पिण्डेषणाद्यनिमयन्तो भगवन्तः साधवः, अहमेवैकः सम्पप्रतिपन्नो यतो मया विशुद्ध पिण्डेष णाभिग्रहः कृत एभि न इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तर पिषणाभिग्रहवता पूर्वपूर्वतर पिण्डेषणाभिमवन्तो दृप्या इति वच्च विधेयं तद्दर्शयति य एते भगवन्तः-साधन एताः 'प्रतिमाः ' पिण्डेषणाद्यभिग्रहविशेषान् 'प्रतिपद्य' गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमा धिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा - सप्तापि गच्छवासिनां, तन्निर्गतानां तु द्वयोरग्रहः पञ्चस्वभिग्रहः
स्थ
इत्यनेन 'विहरन्ति' बरन्त इति तथाविहारिणय सर्वेऽपि ते जिनाशां नातिद्धन्ते तथा चोकम् - "जोडविं तिवत्थो बहुयत्थ अन्य संधरइ न हु से हीति परं सच्चेवि अ ते जिणाणाए ॥ १ ॥ एतस्य भिक्षोमिंधुण्या वा 'सामग्र्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जन मिति २-१-१-११ ॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाप्ता ॥
Jain Education International
१. यौsपि द्विववित्र बहुवनोऽचेलको वा संस्तरति । नैव वे दीलन्ति परान् सर्वऽपि च ते जिनाम्रायाम् ॥ १ ॥
अथ द्वितीयं शय्यैषणाख्यमध्ययनम्
उक्त प्रथममध्ययनं साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहण विधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थी द्वितीयमध्यवनम् अनेन च सम्बम्पेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डेषणा निर्युक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवे द्वितीयगाथमा आविर्भाव्य निक्षेपं च तृतीयगाथया शय्यापट्टनिक्षेत्रे प्राप्ते नामस्था पने अनादृत्य निर्मुक्तिकृदाह
दव्ये खिसे काले भावे सिखा च जा तर्हि पमयं । केरिसिया सिक्षा खलु संजयजोगति नापव्या ।। २९८ ॥ द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र व या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति- कीदृशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्याव्याचिख्यासयाऽऽह
तिविहा पदव्यसिञ्जा सचित्ताऽचित्त मीसमा चैव खितंमि जंमि खिसे काले जा जंमि कालंमि ||२९९ ।। त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचिता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रा
For Private & Personal Use Only
श्रुतस्कं०२ चूलिकापिण्डेष०१
११
।। ३५८ ।।
www.jainelibrary.org