SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 284 श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२५॥ SABSRIGANGAN ॥४२५॥ पंचहत्थुत्तरेहिं होत्थति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्म- दीक्षाज्ञानोपत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्सरो भगवानभूदिति, 'चवमाणे ण जाणइत्ति आन्तर्मुहूर्तिकत्वाच्छद्मस्थो- |पयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्ती'त्येवमादिना 'उप्पन्ननाणदंसण- धरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई त्येवमन्तेन ग्रन्धेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थं च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पश्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र प्रथममहावतभावनाः पञ्च, तत्र प्रथमां तावदाह इरियासमिए से निग्गंथे नो अणइरियासमिएत्ति, केवली बूया०-अणइरियासमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई अभिहणिज्ज वा वत्तिज वा परियाविज वा लेसिज वा उद्दविज वा, इरियासमिए से निग्गंथे नो इरियाअसमिइत्ति पढमा भावणा १ । अहावरा दुचा भावणा-मणं परियाणइ से निग्गंधे, जे य मणे पावए सावजे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिंगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुचा भावणा २ । अहावरा तथा भावणा-वई परिजाणइ से निग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निम्नथे, जाव वइ अपावियत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा-आयाणभंडमत्तनिक्खेवणासमिए से निगथे, नो अणायाणभंडमत्तनिक्खेवणासमिए, कंवली बूया०-आयाणभंडमत्तनिक्खेवणाअसमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई अमिहणिज्जा वा जाव उद्दविज वा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निम्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-आलोइयपाणभोयणभोई से निग्गंथे नो अणालोइयपाणभोयणभोई, केवली बूया०-अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अमिहणिज वा जाव उद्दविज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोईयपाणभोयणभोईत्ति पंचमा भावणा ५। एयावता महव्वए सम्मं कारण फासिए पालिए तीरिए किट्टिए अवट्ठिए आणाए आराहिए यावि भवइ, पढमे भंते ! महबए पाणाइवायाओ वेरमणं ॥ अहावर दुषं महत्वयं पचक्खामि, सव्वं मुसावार्य वइदोसं, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं भासिज्जा नेवणं मुसं भासाविज्जा अमंपि मुसं भासंतं न समणुमग्निज्जा तिविहं तिविहेणं मणसा वयसा कायसा, तस्स भंते ! पडिकमामि जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति-तथिमा पढमा भावणा-अणुबीइभासी से निग्गंथे नो अणणुवीइभासी, केबली यूया०-अणणुवीइभासी से निग्गंथे समावजिज मोसं बयणाए, अणुबीइभासी से निगथे नो अणणुबीइभासित्ति पढमा भावणा । अहावरा दुचा भावणा-कोहं परियाणइ से निग्गंथे नो कोहणे सिया, केवली घूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोई परियाणइ से निग्गंथे न य कोहणे सियत्ति दुधा भावणा । अहावरा तथा भावणा-लोभं परियाणइ से निग्गंथे नो अ लोभणए सिया, केवली यूया-लोभपत्ते लोभी समावइज्जा मोसं वयणाए, लोभ परियाणइ से निम्नथे नो य लोभणए सियत्ति तच्चा भावणा । अहवरा चउत्था भावणा-भयं परिजाणइ से श्रीआचारावृत्तिः (शी०) ॥४२६॥ AGARAAMANANAMAMAY श्रुतस्कं०२ चूलिका ३ भावनाध्य. निग्गथे नो भयभीरुए सिया, केवली बूया-भयपत्ते भीरू समावइजा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावणा ४ । अहावरा पंचमा भावणा-हासं परियाणइ से निगंथे नो य हासणए सिया. केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा ५ । एतावता दोचे महव्वए सम्मं कारण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्यए । अहावरं तवं भंते ! महब्बयं पत्रक्खामि सव्वं अदिनादाणं, से गामे वा नगरे वा रन्ने वा अप्पं वा बहुँ वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिनं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिनं अन्नपि गिण्हतं न समणुजाणिज्जा जावजीवाए जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीइ मिउग्गहं जाई से निगंथे नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया-अणणुवीइ मिउग्गई जाई निग्गंथे अदिन्नं गिण्हेज्जा, अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइ मिउग्गई जाइत्ति पढमा भावणा १ । अहवरा दुचा भावणा-अणुनविय पाणभोयणभोई से निगंथे नो अणणुनविअ पाणभोयणभोई, केवली बूया-अणणुनविय पाणभोयणभोई से निग्गथे अदिन्नं भुंजिज्जा, तम्हा अणुनविय पाणभोयणभोई से निग्गंथे नो अणणुनविय पाणभोयणभोईत्ति दुचा भावणा २ । अहवरा तच्चा भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उम्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियंसि एतावता अणुग्यहणसीले अदिन्नं ओगिव्हिज्जा, निग्गंथेणं उग्गई उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्चा भावणा । अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उपगहियंसि अमिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं ॥४२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy