________________
7
98000-8009893900000000000000
सूत्रकृताङ्गं शीलाङ्काचार्याय त्तियुतं
राणि
॥१०॥
esseeeeeeesecaceaecareeeeeeeecterestoer
प्रत्येकं पञ्चमपलो न्यसाः यावद्विशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमकं मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुविंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पश्चमपतावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योऽभिधीयते, एषमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हृते पट् लभ्यन्ते, तावन्तश्चतुर्थपतौ चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पतिः पूरणीया, पुनः पटकस्य शेषत्रिकेण भागे हृते द्वौ लभ्येते, तावन्मात्रौ । त्रिको तृतीयपती, शेषं पूर्ववत् , शेषपतिद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४, १३२४, ३१२४, |२३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३, ४२१३, १३४२, ३१४२, १४३२, ४१३२, ३४१२, ४३१२, |२३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि पड्विधनाम्यवतरति, यतस्तत्र पडू भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तिवात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रास्याध्ययनस्य क्षायोपशमिकभावव्यवस्थितखाद्भावप्रमाणेऽवतारः.भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभे-12 दाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपखात् तस्य च जीवानन्यसाजीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञान| दर्शनचारित्रभेदात्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्दा, तत्रास्या
गमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विवा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, (अस्य त्रिपरूत्वात् ) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणाननन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः, गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्खानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् "मूढनइयं सुयं ।
१समयाकालियं तु ण णया समोरयंति इहं । अपुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥" तथा "आसज उ सोयारं नए नयविसारउ बूया," संख्याप्रमाणं खष्टधा-नाभस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारा, सापि नुयोगद्वाकालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसं-19 ख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः ॥ संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च स्वपरसमयतदुभ-| यभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं नियुक्तिकृद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च विधा-ओघनिष्पनो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौषनिष्पोऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव. नामनिष्पने तु समय इति नाम, तनिक्षेपार्थ नियुक्तिकार आहनाम ठवणों दविएं खेलें काले कुतित्थसंगारे'। कुलंगणसंकरगंडी" बोद्धव्वो भासमए य॥२९॥
॥१०॥ नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामसापने क्षुण्णे, द्रव्यस१ वस्तुनः पर्यायाणां संभवतां निगमनं । २ मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥१॥३. आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ मयो द्रव्यस्य सम्यगयन-परिणतिविशेषः खभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्खोपयोगः पुद्गलद्रव्यस्य मूलं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः-खमावा, यथा 'ऐगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएजा । लक्खसएणवि पुण्णे कोडिसहस्सपि माएजा ॥१॥ यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतमेदाभिव्यङ्ग्यो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रका|लप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगार:-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो-यथा मल्लानामयमाचारो-यथा यो खनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितचोद्भियत इति, संकरसमयस्तु संकरो-भिनजातीयानां मीलकस्तत्र च समयः-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज-18
१ कालओ भमरो सुगंधं चंदणादि तित्तो निचो कक्खडो पाहाणो चू० । २ एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायाग । लक्षातेनापि पूर्णः कोटी| सहनमपि मायात् ॥ १॥
saesesentencescenese
2cdirect
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org