SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना धुतं अध्ययनानि--प्राचाराङ्गसूत्रस्य प्रथमे श्रुतस्कन्धे नवाध्ययनानि । तेषाम् आचाराङ्गनियुक्तो' समवायाङ्गसूत्रादौ च कश्चिनामभेदः क्रमभेदश्च दृश्यते सोऽप्यत्र प्रदर्श्यतेप्राचाराङ्गनि समवायाङ्ग प्राचाराङ्गनि० समवायाङ्ग १. सत्थपरिण्णा सत्थपरिणा ६. धुतं २. लोगविजयो लोगविजो ७. महापरिण्णा विमोहायणं ३. सीयोसणिज्जं सीअोसणीयं ८. विमोक्खो उवहाणसयं ४. सम्मत्तं सम्मत्तं ६. उवहाणसुयं महपरिण्णा ५. लोगसारो आवंति अत्र 'प्रावति" इति पञ्चमस्य लोकसाराध्ययनस्यैव नामान्तरम् । 'विमोक्खो' इति विमोहायतनस्यैव नामान्तरम् । वस्तुतः ७-८-९ अध्ययनेषु क्रमभेदो वर्तते । ७ विमोहो, ८ महापरिन्ना, ९ उवहाणसुयं-इत्येवमपि क्रमः नन्दीवृत्ति'-समवायाङ्गवृत्त्यादौ दृश्यते । उमास्वातिविरचिते प्रशमरतिप्रकरणेऽपि समवायाङ्गसूत्रनिर्दिष्टः क्रमोऽभिप्रेत इति भाति । १. "सत्थपरिण्णा १ लोगविजयो २ य सीमोसणिज्ज ३ सम्मत्तं ४। तह लोगसारनामं ५ धुतं ६ तह महापरिण्णा ७ य ॥३१॥ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो पायारो आयारग्गाणि सेसाणि ॥३२॥"-पाचाराङ्गनियुक्ति पृ० ९। "नव बंभचेरा पण्णता, तंजहा--सत्थपरिण्णा १ लोगविजयो २ सीग्रोसणिज्ज ३ सम्मत्तं ४ । आवंती ५ धुतं ६ विमोहायणं ७ उबहाणसुयं ८ महपरिण्णा ९॥"--समवायाङ्गसूत्र । "णव बंभचेरा पण्णत्ता, तंजहा--सत्थपरिन्ना लोगविजो जाव उबहाणसुयं महपरिण्णा ॥"---स्थानाङ्गसूत्र । ३. १ शस्त्रपरिज्ञा, २ लोकविजयः, ३ शीतोष्णीयम्, ४ सम्यक्त्वम्, ५ लोकसारः, ६ धूतम्, ७ महापरिज्ञा, ८ विमोक्षः, ९ उपधानश्रुतम् ॥ ४. “द्विधा नाम-आदानपदेन गौणं चेति । एतद् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह-आयाणपएणावंति गोण्णनामेण लोगसारु त्ति · ॥२३९।। आदीयते प्रथममेव गृह्यत इत्यादानं, तच्च तत् पदम् आदानपदं, तेन कारणभूतेन 'पावंती' इत्येतद् नाम, अध्ययनादौ 'पावन्ती' शब्दस्योच्चारणात् । गुणनिष्पन्नं गौणं, तच्च तन्नाम च गौणनाम, तेन हेतुना लोकसार इति।"--आचाराङ्गवृत्ति पृ० १९६। "से कि त प्रायाणपदेणं ? पायाणपदेणं पावती"---अनुयोगद्वारसूत्र २६६ । "प्रावतीत्याचारस्य पञ्चमाध्ययनम्, तत्र ह्यादावेव आवंती केयावंती इत्यालापको विद्यते इत्यादानपदेनैतन्नाम"--अनुयोगद्वारवृत्ति पृ० १३० । " 'आवंती' ति आद्यपदेन, नामान्तरेण तु लोकसार:"--स्थानाङ्गवृत्ति पृ० ४४४ । ५. "द्वौ श्रुतस्कन्धावध्ययनसमुदायलक्षणौ । पञ्चविंशतिरध्ययनानि । तद्यथा सत्थपरिन्ना १ लोगविजयो य २ सीतोसणिज्ज ३ सम्मत्तं ४। आवंति ५ धुन ६ विमोहो ७ महापरिन्नो ८ वहाणसुयं ९ ॥१॥ पढमो सुयक्खंधो। पिडेसण १ सेज्जि २रिया ३ भासज्जाया ४ य वत्थ ५ पाएसा ६। उग्गहपडिमा ७ सत्त य सत्तिकया १४ भावण १५ विमुत्ती १६ ॥२॥ एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि । तथा पञ्चाशीत्युद्देशनकालाः । कथम् ? उच्यते--अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णामप्येक एव, एवं सत्थपरिन्नाए सत्त उद्देसणकाला ४, लोगविजयस्स ६ (फा), सीअोसणिज्जस्स चउरो ४ (ट्क), लोगसारस्स छ ६ ((), धुतस्स पंच ५ (ना), विमोहज्झयणस्स ८ (ह्र), महापरिन्नाए सत्त ७ (ग्र), उवहाणसुतस्स चउरो ४ (क), पिंडेसणाए एक्कारस ११, सेज्जाए तिन्नि ३, इरियाए तिन्नि ३, भासज्जाए दोन्नि २, वत्थेसणाए दोन्नि २, पाएसणाए दोन्नि २, उग्गहपडिमाए दोन्नि २, सत्तिकयाए सत्त ७, भावणाए एक्को १, विमुत्तीए एक्को १, एवमेय संपिडिया पंचासीई भवंति । · · · ·एवं समुद्देसणकाला वि भाणियब्वा।"--नन्दिवृत्ति हारिभद्री पृ० ७६ । "सत्थपरिन्नेत्यादिगाथायामत्र चतुर्थपादो 'महापरिनोवहाणसुय'मिति वक्ष्यमाणव्याख्यानेनायमेवान पाठः। अन्यत्र च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy