________________
BOARA
239 उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुरविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणाधण्णा जावमक्खायं ॥ (सूत्रं ५९)
अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' असिन् जगत्येके सत्तास्तथाविधकर्मोदयाद् नानाविषयोनिका सम्सोयावकर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां बहुप्रकाराणां 'प्रसानां दर्दुरप्रभृतीनां | 'स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिमेषु शरीरेषु तदप्कायशरीरं वातयोनिकबादप्कायस्य वायुनोपादानकारणभूतेन सम्यक 'संसिद्धं' निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिर्धत्तं तथा वातेनान्योऽन्यानुग-18 तखात्परिगतं तथोर्ध्वगतेषु वातेपूर्वभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूर्च्छते जलं, तथाऽधस्ताद्भतेषु वातेषु तदशा
द्भवत्यधोभागी अप्कायः, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्कायः, वमुक्तं भवति चातयोनिकखादप्कायस यत्र 81 8 यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तथा
'ओस'त्ति अवश्यायः 'हिमयेति शिशिरादो वातेरिता हिमकणा महिका:-धूमिकाः करका:-प्रतीताः 'हरितणुय'ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं-प्रतीतमिति । 'इह' अमिनुदकप्रस्तावे एके सवास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पभास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां स्वोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेष सुगमं यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमएकार्य प्रदाधुनाप्कायसंभवमेवाएकार्य दर्शयितुमाह
अथापरमाख्यातं 'इह' असिन् जगति उदकाधिकारे वा एके सवास्तथाविधकर्मोदयादातवशोत्पन्नत्रसस्थावरशरीराधारमादक सूत्रकृताङ्ग योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेपदकेष्वपरोदकतया | ३जहार २ श्रुतस्क- विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्या
परिज्ञाध्य न्धे शीला
| हारयन्ति, तच पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र सस्थावरशरीराणि विवर्तन्ते, तेषां | कीयावृत्तिः
चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम् ॥ तदेवं सस्थावरशरीरसंभवमुदकं योनित्वेन ॥३५८॥
प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कार्य दर्शयितुमाह-अथापरमेतदाख्यातं 'इह' असिन् जगत्युदकाधिकारे वा एके सवाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुत्पद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानां शरीरमाहारयन्ति, शेष सुगम | यावदाख्यातमिति ॥ साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान् दर्शयितुमाह-अथापरमेतदाख्यातमिहके सवा उदकेषु उद
कयोनिषु चोदकेषु त्रसप्राणितया पूतरकादिखेन 'विवर्तन्ते' समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिकानामुद-18 | कानां स्नेहमाहारयन्ति, शेष सुगम यावदाख्यातमिति ॥ साम्प्रतं तेजःकायमुद्दिश्याह'अहाबरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा
॥३५८॥ जहा उद्गाणं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणं जाव कम्मनियाणेणं तस्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचिसेसु वा अचिसेसु वा चाउक्वायत्ताए विउईति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ (सूत्रं ६०)॥
अथैतदपरमाख्यातं 'इह' अलिन् संसारे एके केचन 'सत्वा' प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेवचितेषु चाग्नि-18 खेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रिगतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंधर्षे सति अनिरुत्तिष्ठते,8 एवमचित्तेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपला-18 |दिषु सचित्ताचित्तेष्वग्निजीवोः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोपन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषं |
सुगमं यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति ॥ साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'| मित्यादि, अथापरमेतदाख्यातमित्याद्यनिकायगमेन न्याख्येयम् ॥ साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह
अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जार कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा आचत्तंसु वा पुढवित्ताए सफरत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ-'पुढवी य सकरा वालुया य उवले सिला य लोणूसे । अय तउय तंव सीसग झप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अन्भपडल१ दन्तयोः परिप्रहापेक्षया सचित्ताशयुक्तलापेक्षया वा अचित्तभेदभिन्नता २ वसोत्पत्तियुक्ताः ।
eeeeeeeeeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org