SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 139 RE MANGANAGARIKC ज्ञया परिहरेत् । तत्परिहर्जुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिस-1 ङ्गान् वा 'अविजानतः'अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किं - से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झस्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मं अ णुवासिज्जासि तिबेमि (सू० १५०)। लोकसाराध्ययने द्वितीयोद्देशकः ५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्टुपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष!' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिा सन् विविधं तपोऽनुष्ठान विधिना संयमे कर्मणि वा पराक्रमस्वेति ।। अथ किमर्थ पराक्रमणोपदेश इत्यत आह–'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो| ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद् , यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेब्वेवापरिग्रहह्वत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुअंच में इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तद्भुतं न मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्म ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये | व्यवस्थितस्यैवेति । किं च-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिक्षिते विरतः, कोऽसों ?-नास्यागारं-गृहं विद्यत लोक०५ इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत । उद्देशका पुनरप्युपदेशदानायाह-'पमत्ते' इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्बहिर्द्धर्माब्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किंच-'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्ती, ब्रवीमीति || पूर्ववत् । लोकसाराध्ययने द्वितीयोद्देशकः समाप्तः C श्रीआचाराङ्गवृत्तिः (शी०) E ॥२०८॥ %%AKAR २०८॥ | उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोक्कोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झो सिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज वीरियं । (सू० १५१) यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि 'वईत्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य | 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डिताना' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह-'समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्द्धर्मःप्रवेदित इति, उक्तं च-"जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संथुणइ जो अजिंदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्-"जह्म पुण्णस्स कथइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मों वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत्। स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थभगवानेवाह'जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स १ यश्चन्दनेन बाहू आलिम्पति वास्या वा तक्ष्णोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः ॥१॥ मभावात्मकादिको मोक्षसानधातव्यदासार्थमयोपशमेन , ACANCAKACT -* Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy