________________
60
sesesea
सूत्रकृताङ्गं शीलासाचार्गीयत्तियुत
॥८९॥
aeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeherserceaees
एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥ ३॥ ४.३ उपसको जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइजंता पवक्खामो, ण णो अस्थि पकप्पियं ॥४॥ गोध्यः
उद्देशः ३ 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एव| मेव 'श्रमणाः' अवजिता 'एके' केचनादृढमतयोऽल्पसत्त्वा आत्मानम् 'अबलं' याव जीवं संयमभारवहनाक्षम ज्ञावा अनागतमेव भयं दृष्ट्वा' उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्क वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुतमधीतं ममावमादौ त्राणाय स्यादिति ॥३॥ एतच्चतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति? कः परिच्छिनत्ति 'व्यापातं संयमजीवितात् भ्रंशं, केन पराजितस्य मम | |संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिपहात् उत 'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलापाद्?, इत्येवं ते वराकाः प्रकल्पयन्ति, न 'नः' अस्माकं किञ्चन 'प्रकल्पितं' पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोग यास्यति, अतः 'चोद्य-12 मानाः' परेण पृच्छयमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलैविण्टलादिकं वा 'प्रवक्ष्यामः' कथयिष्यामः प्रयोक्ष्याम इत्येवं ते ॥८९॥ हीनसत्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम्
१ अवकप्पंतीति टीका । २ वियावात्तं इति टीकाकृदमिप्रायः । ३ कुण्टलमण्डलादि । कुण्टलविण्टलादि। "उपशमफलाद्विद्यावीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्धतम् । न नियतफलाः कर्तुर्भावाः रमीशते, जनयति खलु व्रीहेर्षीजं न जातु यवाछुरम् ॥१॥ इति" ॥ ४ ॥ उपसंहारार्थमाह
इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥
जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिट्टमुवेहिंति, किं परं मरणं सिया ? ॥६॥ 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रबजिता मन्दभाग्यतया अल्पसच्या आजीविकाभयाध्याकरणादिकं जीवनोपायलेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकिस्सा-चित्तविप्लतिः-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्-"लुक्खमणुण्डमणिययं कालाइकंतभोयणं विरसं । भूमीसयणं लोओ असिणाणं बंभचेरं च ॥१॥"तां समापमाः-समागताः, यथा पन्थानं प्रति 'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविप्लयो भवन्ति, तथा तेऽपि संयम|मारवहनं प्रति विचिकित्सां समापना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥ ५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह-ये पुनर्महासत्त्वाः, तुशब्दो.विशेषणार्थः 'सझामकाले' परानीकयुद्धावसरे 'ज्ञाता: लोकविदिताः, कथम् -'शूरपुरजमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुर्गा
१ कर्तुं भा० प्र० । २ रूक्षमनुष्णमनियतं कालातिकान्तं भोजनं विरसम् । भूमिशयन लोचोऽनानं ब्रह्मचर्य च ॥१॥ दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकतबुद्धयः, अपि वेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति', यदि परं मरणं|| ३ उपसस्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता गोध्य. विशदम् । प्राणैयदि शूराणां भवति यशः किन पर्याप्तम् ? ॥१॥"॥६॥ तदेवं सुभटदृष्टान्तं प्रदर्य दान्तिकमाह- ।
एवं समुटिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभ तिरियं कह, अत्तत्ताए परिवए ॥ ७॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥८॥ यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धवद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकपायादिकमरिवर्ग जेतुं सम्यक-संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-"कोहं माणं च मायं च, लोहं पंचिंदियाणि य । दुजयं चेवमप्पाणं, सबमप्पे जिए जियं ॥१॥" किं कृता समुत्थित इति दर्शयति–'व्युत्सृज्य' त्यक्खा 'अगारबन्धन' गृहपाशं तथा 'आरम्भं | सावशानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मसम्-अशेषकर्मकलङ्करहितलं तसै आत्मसाय, यदिवा-आस्मा-मोक्षः संयमो वा तद्भावस्तस्मै--तदर्थ परि-समन्ताजेत-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥
॥९ ॥ || नियुक्ती यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमाधिकारमधिकृत्याह-'त' मिति साधुम् 'एके' ये
१ क्रोधः मानश्च माया च लोभः पवेन्द्रियाणि च । दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् ॥१॥२ हस्तयित्वा प्र० । ३ परिवादि० प्र०।
Receestseeeeeeeeeeeeeeesesesesecece toeseaeroeseaeroeseseeseksee
सूत्रकृताङ्गं शीलासाचार्गीय त्तियुतं
॥९
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org