SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ प्रस्तावना स्थानादीनां द्वादशानामागमग्रन्थानाम् 'अङ्ग' सूत्रत्वेन व्यवहारः प्रवर्तते, यथा-१. प्राचाराङ्गसूत्रम्, २. सूत्रकृताङ्गसूत्रम्, ३. स्थानाङ्गसूत्रमित्यादि । एतद् द्वादशाङ्गीश्रुतम् 'अङ्गप्रविष्टम् उच्यते, यत्तु प्राय एतदुपजीव्य तत्कालीनैः पश्चात्कालीनैश्च स्थविरर्यानि सूत्राणि विरचितानि तद् 'अङ्गबाह्यम्' श्रुतमुच्यते। श्वेताम्बरमूर्तिपूजकजैनपरम्परायां' सम्प्रति अधस्ताद् निर्दिष्टा ग्रन्था अङ्गबाह्येषु आगमग्रन्थेषु परिगण्यन्ते-- १. "पायदुगं २ जंघो २ रू २ गातदुगद्धं (गातदुयगं--हरिभद्रसूरिरचितवृत्तौ पाठः) २ तु दो य बाहुयो २। गीवा १ सिरं च १ पुरिसो बारसग्रंगो सुयविसिट्ठो ॥ १॥” इति नन्दीसूत्रस्य चूणौं । "इह पुरुषस्य द्वादश अंगानि भवन्ति, तद्यथा-द्वौ पादौ, द्वे जङ्घ, द्वे उरुणी, द्वे गानार्धे, द्वौ बाहू, ग्रीवा, शिरश्च । एवं श्रुतरूपस्यापि परमपुरुषस्य पाचारादीनि द्वादश अङ्गेन क्रमेण वेदितव्यानि ।.. श्रुतपुरुषस्य अङ्गेषु प्रविष्टम् अङ्गभावेन व्यवस्थितमित्यर्थः । यत् पुनरेतस्यैव द्वादशाङ् गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितम् अङ्गबाह्यत्वेन व्यवस्थितं तदनङगप्रविष्टम्” इति मलयगिरिसूरिविरचितायां वृत्ती । २. "गणधर-थेरकतं वा आतेसा मुक्कवागरणतो वा। धुव-चलविसेसतो वा अंगाणंगेसु णाणत्तं ।। ५४७॥ गणधर० गाहा । गणधरकृतमङ्गप्रविष्टमाचारादि अर्थादेशनियतं च, स्थविरकृतमङ्गबाह्यम् उत्सृष्ट-व्याकरणमात्रोपसंहृतं वा । अथवा सर्वतीर्थेषु नियतमङ्गप्रविष्टम्, अनियतमितरत् ।"-विशेषावश्यकभाष्यस्वोपज्ञवृत्ति पृ० ११५ । गणधरकतमंगगतं जं कतं थेरेहिं बाहिरं तं च । णियतं वंगपविट्ठ अणियतसुतं बाहिरं भणितं ।।--नंदीचूणि पृ० ५७ ।। "अथ श्रुतज्ञानस्य द्विविधमनेक-द्वादशविधमिति किंकृतः प्रतिविशेष इति ? अनोच्यते--वक्तविशेषाद् द्वैविध्यम् । यद् भगवद्भिः सर्वज्ञः सर्वदशिभिः परमर्षिभिरहद्भिः तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसम्पन्नर्गणधरैर्दृब्धं तदङ्गप्रविष्टम्, गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्ट वाङमतिशक्तिभिराचार्यः काल-संहनना-ऽऽयुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्त तदङ्गबाह्यमिति"--तत्त्वार्थभाष्य १।२०। "किकृतोऽयं विशेषः ? वक्तृविशेषकृतः । सर्वज्ञस्तीर्थकर इतरो वा, श्रुतकेवली, पारातीयश्चेति । तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्टः, तस्य प्रत्यक्षदर्शित्वात् प्रक्षीणदोषत्वाच्च प्रामाण्यम् । तस्य साक्षाच्छिष्यबुद्ध्यतिशद्धियुक्तं गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ् गपूर्वलक्षणम् । तत् प्रमाणम्, तत्प्रामाण्यात् । पारातीयः पुनराचार्यैः कालदोषात् संक्षिप्तायुर्मतिबलशिष्यानुग्रहार्थं दशवकालिकाद्युपनिबद्धम् । तत् प्रमाणमर्थतस्तदेवेदमिति क्षीरार्णवजलं घटगृहीतमिव"--तत्त्वार्थसूत्रस्य व्याख्या सर्वार्थसिद्धिः ॥२०॥ ३. “महावीरोऽर्थकर्ता । तेण महावीरेण केवलणाणिणा कहिदत्थो ......... बम्हणेण गोदमगोत्तेण ....... इंदभूदिणावहारिदो। .........पुणो तेणिंदभूदिणा बारहंगाणं चोद्दसपुव्वाणं च गंथाणमेक्केण चेव मुहूत्तेण कमेण रयणा कदा । .. .... तेण विगोदमेण दुविहमवि सुदणाणं लोहज्जस्स संचारिदं। तेण वि जंबूसामिस्स संचारिदं गोदमथेरो लोहज्जाइरियो जंबूसामी य एदे तिण्णि वि सत्तविहलद्धिसंपण्णा सयलसुयसायरपारया होऊण केवलणाणमुप्पाइय णिव्वुइं पत्ता। तदो विण्हू णंदिमित्तो अवराइदो गोवद्धणो भद्दबाहू त्ति एदे पुरिसोलीकमेण पंच वि चोद्दसपुव्वहरा । तदो विसाहाइरियो पोट्ठिलो खत्तियो जयाइरियो णागाइरियो सिद्धत्थथेरो धिदिसेणो विजयाइरियो बुद्धिल्लो गंगदेवो धम्मसेणो त्ति एदे पुरिसोलीकमेण एक्कारसवि आइरिया एक्कारसहमंगाणं उप्पायपुवादिदसण्हं पुव्वाणं च पारया जादा। सेसो वरिमचदुण्हं पुव्वाणमेगदेसधरा य तदोणक्खत्ताइरियो जयपालोपांडुसामी धुवसेणो कंसाइरियो त्ति एदे पुरिसोलीकमेण पंच वि आइरिया एक्कारसंगधारया जादा चोद्दसण्हं पुव्वाणमेगदेसधरा य । तदो सुभद्दो जसभद्दो जसबाहू लोहज्जो त्ति एदे चत्तारि वि आइरिया आयारंगधरा सेसंगपुव्वाणमेगदेसधरा य । तदो सवेसिमंगपुवाणमेगदेसो पाइरियपरंपराए पागच्छमाणो धरसेणाइरियं संपत्तो"-धवला पृ० ६५-६८ । "तेण महावीर भडारएण इंदभूदिस्स ....... अत्थो कहियो। तदो तेण गोअमगोत्तेण इंदभुदिणा अतोमुहत्तणावहारियदुवालसंगत्थेण तेणेव कालेण कयदुवालसंगगंथरयणेण गुणेहिं सगसमाणस्स सुहम्माइरियस्स गंथो बक्खाणिदो। तदो केत्तिएण वि कालेण केवलणाणमुप्पाइय बारस १२ वासाणि केवलविहारेण विहरिय इंदभूदिभडारो णिव्वुई संपत्तो। तद्दिवसे चेव सुहम्माइरियो जंबूसामियादीणमणेयाणमाइरियाणं बक्खाणिददुवालसंगो घाइचउक्कखएण केवली जादो। तदो सुहम्मभडारो वि बारह १२ वस्साणि केवलविहारेण विहरिय णिव्वुई पत्तो । तद्दिवसे चेव जंबूसामिभडारो विण्डाइरियादीणमणेयाणं वक्खाणिददुवालसंगो केवली जादो। सो वि अद्वत्तीस ३८ वासाणि केवलविहारेण विहरिदूण णिव्वुइं गदो । एसो एत्थोसप्पिणीए अंतिमकेवली । एदम्हि णिव्वुइं गदे विण्डाइरियो सयलसिद्धतिम्रो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy