________________
प्रस्तावना-परिशिष्टोपयुक्तग्रन्थसूचिः सङ्कतविवरणं च
प्रन्थाः
प्रकाशकादि आगमोदयसमितिः
श्रीमहावीर जैन विद्यालयः, बम्बई, ईसवीय सन् १९७७ श्रीऋषभदेवजी केशरीमलजी, रतलाम
अत्र मुद्रिता
अत्र मुद्रिता श्रीऋषभदेवजी केशरीमलजी, रतलाम मोतीलाल बनारसीदास, दिल्ली भा० दिगम्बरजैनसंघ ग्रन्थमाला, मथुरा मुनि श्री हजारीमल स्मृतिग्रन्थ, ब्यावर
अनुयोगद्वारसूत्रम् अनुयोगद्वारवृत्तिः [मलधारिहेमचन्द्रसूरिविरचिता] आचाराङ्गसूत्रम् आचाराङ्गचूणिः आचाराङ्गनियुक्तिः प्राचाराङ्गवृत्तिः [शीलाचार्यविरचिता] आवश्यकचूर्णिः उपनिषदः जयधवला (वीरसेनाचार्यविरचिता कसायपाहुडटीका) जैन आगमधर और प्राकृत वाङमय तत्त्वार्थसूत्रम् तत्त्वार्थभाष्यम् तत्त्वार्थसूत्रस्य व्याख्या सर्वार्थसिद्धिः तत्त्वार्थसूत्रस्य व्याख्या राजवात्तिकम् त्रिषष्टिशलाकापुरुषचरित्रम् (दशमं पर्व) दशवकालिकचूर्णिः (अगस्त्यसिंहविरचिता) धवला (षट्खण्डागमटीका वीरसेनाचार्यविरचिता) नन्दीसूत्रम् नन्दीसूत्रचूणिः नन्दीसूत्रस्य हारिभद्री वृत्तिः नन्दीवृत्तिटिप्पनकम् परिशिष्टपर्व पालित्रिपिटिकान्तर्गता ग्रन्थाः
थेरगाथा दीघनिकाय बुद्धवंस मज्झिमनिकाय सुत्तपिटक सुत्तनिपात सुत्तनिपात-अट्ठकथा
संयुत्तनिकाय प्रतिक्रमणग्रन्थत्रयी
श्री ऋषभदेवजी केशरीमलजी, रतलाम
भारतीय ज्ञानपीठ, काशी
भारतीय ज्ञानपीठ, काशी गंगाबाई जैन चेरिटेबल ट्रस्ट, मुंबई-५६
प्राकृतटेक्स्ट सोसायटी जैन संस्कृति संरक्षक संघ, शोलापुर प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी जैनधर्म प्रसारकसभा, भावनगर नवनालन्दामहाविहार, नालन्दा, बिहार
जिनसेन भट्टारक, पट्टाचार्य महास्वामी
संस्थान मठ, कोल्हापुर बौद्धभारती, वाराणसी
प्रमाणवात्तिकम् प्रशमरतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org