________________
प्रस्तावना-परि शिष्टोपयुक्तग्रन्थसूचिः सङ केतविवरणं च
बृहत्कल्पसूत्रम्
जैन आत्मानन्दसभा, भावनगर मूलाराधनाटीका विजयोदया अपराजितसूरिविरचिता,
स्वामी देवेन्द्रकीति दिगम्बर जैनग्रन्थमाला, कारंजा,
ईसवीय सन् १९३५ श्रावकभूमिः
काशीप्रसाद जायस्वाल रिसर्च इन्स्टीट्यूट, पटना, बिहार समवायाङ्गसूत्रम्
आगमोदयसमितिः समवायाङ्गवृत्तिः [अभयदेवसूरिविरचिता] सांख्यकारिका सूत्रकृताङ्गसूत्रम्
श्री महावीरजैन विद्यालयः, बम्बई, सन् १९७८ । सूत्रकृताङ्गणिः (प्रथमश्रुतस्कन्धः)
प्राकृतटेक्स्ट सोसायटी सूत्रकृताङ्गचूणिः (द्वितीयश्रुतस्कन्धः)
श्री ऋषभदेवजी केशरीमलजी, रतलाम सूत्रकृताङ्गनियुक्तिः
अत्र मुद्रिता सूत्रकृताङ्गवृत्तिः [शीलाचार्यविरचिता]
अव मुद्रिता स्त्रीमुक्तिकेवलिभुक्तिप्रकरणे
जैन आत्मानन्दसभा, भावनगर स्थानाङ्गसूत्रम्
आगमोदयसमितिः टि०-टिप्पणम्। नि० =निर्वाणसम्वत्। पृ० = पृष्ठम्। पं० -पंक्तिः। प्र० = प्रत्यन्तरे (हस्तलिखितादर्शान्तरे)। भा०=भागः। सू० सूत्रम् P_Page. L-Line
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org