SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 250 (शी०) श्रुतस्कं०२ चूलिका १ | ईयैष०३ उद्देशः १ थै गमनं विधेयं, तच्च यायरक्षणार्थ वसतौ भोक्तव्य इतिहाधेऽध्ययने धर्मशरीरपरिपाल CACANCCOMCRPM- --2425 श्रीआचा- सुखोनेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात् , एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वाथैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥२-१-२-२॥ ॥३७४॥ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थ वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थ गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम् , इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनामं १ ठवणाइरिया २ दब्वे ३ खित्ते.४ यकाल ५ भावे ६ य। एसो खलु इरियाएनिक्खेवो छव्विहो होइ ॥३०॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाहदवइरियाओं तिविहा सचित्ताचित्तमीसगा चेव । खित्तमि जंमि खित्ते काले कालो जहिं होइ ॥३०६ ॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य-वायुपुरुषादेव्यस्य यद्गमनं |सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेयो यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेाऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाहभावइरियाओ दुविहा चरणरिया चेव संजमरिया य ।समणस्स कहं गमणं निहोसं होइ परिसुद्धं ? ॥ ३०७॥ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसख्येयेषु संयमस्थानेप्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्र वभ्र मभ्र चर गत्यर्थाः' चरतेर्भावे ल्युट चरणं तद्रूपेर्या चरणा, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति? इति ॥ आह आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ ३०८॥ RI 'आलम्बनं' प्रवचनसगच्छाचार्यादिप्रयोजनं 'काल' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पयां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह चउकारणपरिसुद्धं अहवावि (C)होज कारणलाए। आलंयणजयणाए काले मग्गे य जइयव्वं ।। ३०९॥ का चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽका लेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ।। उक्तो नामदि निष्पक्षो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह-. पवेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि जहामं किंचि ॥ ३१॥ श्रीआचा 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रम किञ्चिदश्याम इति । रावृत्तिः * यथाप्रतिज्ञातमाह पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । विइए आरूढ छलणं जंघासंतार पुच्छा य॥ ३११॥ ॥३७५॥ ||| प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलन-प्रक्षेपणं व्यावयेते, जवासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ ा तइयंमि अदायणया अप्पडिबंधो य होइ उवहिमि । वजेयव्वं च सया संसारियरायगिहगमणं ॥ ३१२॥ तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् अन्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहः बीया अहुणाभिन्ना अंतरा से मग्गा वहुपाणा बहुबीया जाव ससंताणगा अणमिकता पंथा नो विन्नाया मग्गा सेवं नच्चा नो गामाणुगामं दूइजिजा, तओ संजयामेव वासा वासं उवल्लिइज्जा ।। (सू० १११) __आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा -%%%%% श्रुतस्कं०२ चूलिका १ ईयेष०३ उद्देशः १ (शी०) ASEASONICATCAMPOOR ॥३७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy