________________
आ. सू. ६३
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ ३७३ ॥
249
इयांस्तु विशेषः- गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥
अहावरा उत्था पडिमा से भिक्खू वा अहासंथडमेव संथारगं जाइज्जा, तंजहा --- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संबसिज्जा, तस्स अलाभे उकडुए वा २ विहरिज्जा, चउत्था पडिमा ४ ॥ ( सू० १०२ ) एतदपि सुगमं केवलमस्यामयं विशेषः यदि शिठादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यधेति ॥ किञ्च -
चेयाणं चं परिमाणं अन्नयरं पडिमं पडिवज्जमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरति ॥ ( सू० १०३ ) पास चतणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न दीडयेद्, यस्माचे सर्वेऽपि जिना - | शामाश्रित्य समाधिना वर्त्तन्त इति ॥ साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह
से भिक्खू वा० अभिकंखिज्जा संधारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव ससंताणयं तप्प ० संधारगं नो पञ्चप्पिणिज्जा ।। ( सू० १०४ )
स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतं जानीयात् तद्यथा-गृहकोकिलकाद्यण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति । किच
से भिक्खू० अभिकंखिज्जा सं० से जं० अप्पंडं० तहपगारं० संथारगं पडिलेहिय २ प० २ आयाविय २ विणिय २ तओ संजयामेव पञ्चप्पिणिज्जा | ( सू० १०५ )
मुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह
सेमिफ्लू वा० समागे वा यसमाने या गामायुगानं दृश्यमाणे या पुण्यामेव पन्नरस उबारपासवणभूमिं पहिलेहिया के बली बूचा आयाणमेयं अपहिले हिचा उच्चारासरणभूमीए से भिक्खू वा० राओ या वियाले या उच्चारपासवर्ग परिद्वयेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ इत्थं वा पायं वा जाव लूसेज्ज व पाणाणि वा ४ ववरोविज्जा, अह भिक्खू णं पु० जं पुण्वामेव पन्नस्स उ० भूमिं पडिलेहिज्जा ॥ ( सू० १०६ )
सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह
से भिक्खू वा २ अभिकंखिजा सिज्जासंथारगभूमिं पडिलेहित्तए नन्नत्थ आयरिएण वा उ० जाव गणावच्छेएण वा बालेण
वा वुडेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमजिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिज्जा ॥ ( सू० १०७ )
स भिक्षुराचायोंपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽम्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगनं, नवरमादेश:प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह -
से मिक्स वा बहु संदरिता अधिखिया बहुफामुए सिव्यासंधारण हुरहिए | से मिक्लू बहु० दुरूहमाणे पुण्यामेव ससीसोवरियं कार्य पाए य पमज्जिय २ तओ संजयामेव बहु० दुरूहित्ता तओ संजयामेव बहु० सइज्जा || (सू० १०८ ) से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह
Jain Education International
से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं कारण कार्य आसाइज्जा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा ।। से भिक्खू वा उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गं वा करेज्जा । ( सू० १०९ )
निगदसिद्धम् श्वमत्र भावना स्वपनिर्हतमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् 'आसयं व'ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति । साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह -
से भिक्खू वा० समा वेगया सिज्जा भविज्जा विसमा वेगया सि० पवाया वे० निवाया वे० ससरक्खा वे० अप्पससरक्खा वे० सदंसमसगा वेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहप्पगाराहिं सिमासंग पाक्तिरागं बिहारं विहरिष्यामो किंचिवि गिलाइ एवं सम्यहिं सहिए सया एत्तिबेमि ( सू० ११०) २-१-२-२ ॥
"
For Private & Personal Use Only
श्रुतस्क०२
चूलिका १ शय्यैप०२
उद्देशः ३
॥ ३७३ ॥
www.jainelibrary.org