________________
256
यवहारो न विद्यते, ताप योजनीयं, तद्यथा सबअजीवा इति चेत्येवंभूतो गणन वा भवति तत्ते
सूत्रकृताओं वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन ५आचार२ श्रुतस्क- कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पश्चेन्द्रियत्वविशि-|| श्रुताध्य. न्धे शीला- टज्ञानादिसद्भावाकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ॥ २८ ॥ तदेवं कल्याणपाप-11 कीयावृत्तिः योरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह॥३८३॥
कल्लाणे पावए वावि, ववहारो ण विजह । जं वरं तं न जाणंति, समणा बाल पंडिया ॥२०॥ असेसं अक्खयं वावि, सबदुक्खेति वा पुणो । बज्झा पाणा न वज्झत्ति, इति वायं न नीसरे ॥३०॥ दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिद्धिं न धारण ॥३१॥ सूत्रं ।
कल्यं-गुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्व याच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात् , तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं, तद्यथा-सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो | न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र संबन्ध
सत्र सबन्ध ॥३८३॥ नीयं । तथा वैर-वजं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीथिका वाला इव रागद्वेपकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपाध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसजेदित्युत्तरेण संबन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिजानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैर्वभूतं वचस्तन वाच्यं, यत
उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो तंण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ॥२९॥ अप|| रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षत-नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात , तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत् , सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात् , तथा च सति 'नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणा दिति । तथा सर्व जगदुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-"तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं
कत्तो तं चक्कवट्टीवि ॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपराशायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्वा०अ०७मू०६) एवमन्योऽपि
१ अप्रीतिकं यया स्यादाशु कुप्येद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनी ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति| सुखं कुतस्तत् चकवर्त्यपि ॥१॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुपये इतिवचनात्समुच्चये न वाचं निसृजेत्
माभ्यस्म्यं च अवलम्बयेत् इति। कावासंयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वासान वाया वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधु- आचार २ तस्क- नेति ॥३०॥अयमपरो वासंयमप्रकारोज्न्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते खशास्त्रोक्तेन श्रुताध्य. धे शीला- विधिना निभृतः-संयत आत्मा येषां ते निमृतास्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक्-खशास्त्रविहितानुष्ठानादविपरीत कीयावृत्तिः आचार:-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो॥३८४॥
भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यात्राप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च खयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधुना, यत उक्तम्-"यावत्परगुणपरदोषकीर्तने व्यावृतं मनो भवति । तावदरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥"इत्यादि ॥३१॥ किंचान्यत्दक्षिणाए पडिलंभो, अत्थि वा णस्थि वा पुणो। ण वियागरेज मेहावी, संतिमग्गं च बूहए ॥ ३२॥
॥३८४॥ इथेएहिं ठाणेहि, जिणदिटेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि ॥३॥त्तिबेमि ॥ सूत्रं इति बीयसुयक्वंधस्स अणायारणाम पंचममायणं समत्तं ॥
đeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org