SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ 257 - पत्पत्तिसंभवात् , तथाहि-तहानात दर्शयति शान्तिः मोक्षपष्ट केनचिद्विधिप्रति - येद्-वर्धयेत् , यथा मोक्षमागार कथं तर्हि ब्यादिति दर्शयति शान्ति मानत्यं च, तहानानुमतावप्यधिकरणोद्ध | दान दक्षिणा तस्याः प्रतिलम्भ:-प्राप्तिः स दानलामोऽस्साहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावीमर्यादाव्यवस्थितः । यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न | ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तहाननिषेधेऽन्तरायसंभवस्तद्वैचित्य च, तदानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपहयेद्-वर्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्यादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त| रेण देयप्रतिग्राहकविपयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सौवजणवजाणं | वयणाणं जो न जाणइ विसेस'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षराह-'इच्चेएहि'मित्यादि, इत्येतरेकान्तनिषेधद्वारेणा-N |नेकान्तविधायिभिः स्थानक्सिंयमप्रधानः समस्ताध्ययनोक्त रागद्वेषरहितैजिनष्टेः-उपलब्धैर्न खमतिविकल्पोत्थापितः संयतः-18| | सत्संयमवानात्मानं धारयन्-एभिः स्थानरात्मानं वर्तरमामोक्षाय-अशेषकर्मक्षयाख्य मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे। गच्छेस्लमिति विधेयस्योपदेशः । इति परिसमाप्त्यर्थे, प्रवीमीति पूर्ववत । नया अभिहिताः अभिधास्थमानलक्षणाचेति ॥ ३३ ॥1॥ | समाप्तमनाचारश्रुताख्यं पञ्चममध्ययनमिति ॥ ॥इति श्रीभूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पचममनाचाराध्ययनं समाप्तम् ॥ सूत्रक ६५ १ सावधानबछानो बचनानां यो न जानाति सिहो । आईकाध्ययन Natoessestaelaeeekecene i, Avoteesecaceletestseeeeeeeeeeeeeeeeesectices सूत्रकृताङ्गे अथ षष्ठमध्ययनम् ॥ २ श्रुतस्कन्धे शीलावीयावृत्तिः । उक्तं पञ्चममध्ययनं, साम्प्रतं पष्ठमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहा | रच, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने खरूपमाचारानाचारयोः प्रतिपादितं, तच्चाशक्या-15 ॥३८५॥ |नुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रका प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाखा सदाचारे प्रयत्नः कार्यों यथाऽऽद्र ककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । अरए वखार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथात्र सर्व प्रतिपाद्यत इति । निक्षेपस्त्रिधातत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थ नियुक्तिकृदाहनामंठवणाअहं दवई चेव होइ भावई । एसो खलु अहस्स उ निक्खेवो चउविहो होइ ॥ १८४ ॥ उदगई सारइं छवियह वसह तहा सिलेसदं । एयं दब खस्लु भावेणं होइ रागई ॥ १८५ ।। एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दबद्दे होंति नायबा ॥ १८६ ।। अद्दपुरे अहसुतो नामेणं अ६ओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ॥१८७॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सबज्झयणाइंतहा सबक्खरसण्णिवाया य ॥१८८ ॥ तहवि य कोई अत्यो उप्पजति तम्मितमि समयंमि। पुवभणिओअणुमतो अहोइ इसिभासिएसुजहा ॥१८॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्र द्रव्या | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकखा, नोआगमतस्तु ज्ञशरीरमव्यशरीरव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमाद्रीकृतं तदुदका, साराने तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते. यथा श्रीपर्णीसोवर्चलादिकं 'छविअई' तु यत् स्निग्धखगद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषा वन-19 लेपाघुपलिप्तं स्तम्भकुड्यादिकं यद्रव्यं तस्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं द्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थखात् । भावार्द्र तु पुनः रागः-लेहोऽभिष्वङ्गस्तेनार्द्र यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह-एकेन भवेन यो जीवः खर्गादेरागत्याककुमारखेनोत्पत्स्यते तथा ततोऽप्यास-18 भतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो-योऽनन्तरसमयमेवाकलेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्याद्रके द्रष्टव्या इति । साम्प्रतं भावाकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाो भवति, यद्यपि शृङ्गाबेरादीनामप्याकसंज्ञान्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंखाककुमारानगारात्समुत्थितम| तस्तेनैवेहाधिकार इतिकृखा तद्वक्तव्यताऽभिधीयते । एतदेव नियुक्तिकदाह-अस्याः समासेनायमर्थः-आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृला, म चानगारः संवृत्तः, तस्य च श्रीमन्महावीरवर्द्धमानखामिसमवसरणावसरे गोशालकेन मार्दू हस्तितापसैश्च वादोऽभूत् , तेन च ते एतदध्ययनार्थोपन्या ॥३८५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy