SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ 221 कालावधपन्धवारादयन्ति, तथा नानाविषयकारी परमिन्नपि लोकापवादिका, पत्रित्य व्याख्या शब्दादिनासाविकतना एत-15 | वकादिषु जीवनप्रियेषु प्राणिप्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति , प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषां वाया पर्षद्भवति, तद्य-10 था-'दास' वदासीसुतः 'प्रेष्यः' प्रेषणयोग्यो भृत्यदेश्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी तथा 'भागिको यः षष्ठांशा-||६|| | दिलाभेन म्यादौ व्याप्रियते 'कर्मकर' प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य लषावप्यपराधे | गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरसिंस्तथा लपावप्यपराधे-शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुके, तपथा-इमं दासं प्रेष्यादिकं वा सर्वखापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुमेन कुत्सितमारेण ब्यापादयत यूयम् ॥ याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा-मातापित्रादिका, | मित्रदोषप्रत्ययिकक्रियास्थानव नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परमिमपि लोके, तदेवं ते || IS मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोक-15 यन्तीत्येवं ते प्राणिनां पहुभकारपीडोस्वादकाः पाषषन्धपरिक्लेशादप्रतिबिरता भवन्ति ॥ ते च विषयासक्ततया एत. स्कर्षन्तीलेतदर्शयितुमाह-एवमेव पूर्वोक्तखभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकतेनादिना दण्डातनखभावाः स्त्रीप्रधानाः कामाःखीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च-शब्दादिषु इच्छाकामेषु मूञ्छिता गृद्धा प्रथिता अध्युपपमा, एते च शक्रपुरन्दरादिवत्पर्यायाः कथविदं बाश्रित्य व्याख्येवाः, ते च भोगासक्ता व्यपगतपरसत्रक. ५५ लोकाध्यषसाया यावाणि चतुःपश्च पद सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा कालं भुक्खा भोगभोगान् इन्द्रियानुकू-18 গন্ধরা 18लान् मधुमघमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि' वैरानुबन्धान अनुप्रमूय-उत्पाद २ क्रिया२ श्रुतस्क- विधाय तथा संचयित्वा' संचिन्त्योपचित्य 'यहूनि प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना- स्थानाध्य न्धे शीलाखानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रापानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च अधपक्षकीयावृत्तिः वन्तः संभारकतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति संबन्धः । असि॥३३१॥ वार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:-अयस्पिण्डः 'शिलागोलको' वृत्ताश्मश-12 कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलकथाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-'एवमेवे'त्यादि. यथाऽसावयोगोलको वृत्तलाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवद्वजं गुरुसात्कर्म तनहुल:-तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धूयत इति धूत-प्रारबद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाहपवतीति पर-पापं तबहुलः, तथा तदेव कारणतो दर्शयितुमाह-बैरवहलो वैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्पणिधान तत्वधानः, तथा दम्भो-मायया परवश्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाचपरावृत्तिच्छाना परद्रोहबुद्धिस्तन्मया, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरख हीनगुणख द्रव्यख संयोगः सातिस्तबहुल:-तत्करणप्रचुरः, तभा अवश:-अलापा असदत्ततमा निन्दा, वानि बानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु ॥३३॥ शाअगोमाग्भवतीति, स एवंभूतः पुरुषःकालमासे खायुषः क्षये कालं कुखा पृथिव्याः-रलप्रभादिकायास्तलम् 'अतिषर्त्य' । | बोजनसहस्रपरिमाणमतिलकच नरकतलप्रतिष्ठानोऽसौ भवति ॥ नरकवरूपनिरूपणायाह--- तेगंणरगा अंतो वा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामंसरुहिरपूयपडलचिक्खिल्ललिताणुलेबणतला असुई वीता परमदुन्भिगंधा कण्हा अगणिबन्नाभा कक्खडफासा दुरहियासा अनुभा गरगा असुभा णरएसु वेयणाओ॥णो चेव गरएसु नेरइया णिहायंति वा पयलायति वा सुई वा रतिं वा चितिं वा मतिं वा उवलभंते, ते णं तस्थ उज्जलं विउलं पगाढं कडुयं ककसं चंडं दुक्खं दुग्गं तिचं दुरहियासं रइया वेयणं पञ्चणुभवमाणा सभा गरएसु वेया हरति कडयं कसं बडा सुई वा रति वा गमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता पहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच संस्खानं पुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरखात् , आवलिकाप्रविष्टास्तु वृत्तत्र्यसूचतुरस्रसंस्थाना एव भवन्ति, तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, चित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह-'मेद-18 वसे त्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायैर्वभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि-सङ्खास्तै-18 लिंगनि-पिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि सलानि येषां ते तथा, अशुचयो विष्ठाऽमृक्क्लेदप्रधानखाद् अत एव । विश्राः कुथितमांसादिकल्पकर्दमावलिप्तखात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कश:-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किंबहुना, अतीव दुःखेनाधिसह्यन्ते, किमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy