________________
174
विमो०८ उद्देशकार
॥२६
॥
श्रीआचा- मरणं पादपोपगमनं वा यथा भवति तथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु राङ्गवृत्तिः विधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने तु विमोक्ष इति (शी०) नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आह
नामंठवणविमुक्खो दव्वे खित्ते य काल भावे य । एसो उ विमुक्खस्सा निक्खेवो छविहो होई ॥२५८॥ ॥२६॥
नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः पोटा भवतीति गाथासमासार्थः ॥ व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह
व्यविमुक्खो नियलाइएसु खित्तंमि चारयाईसुं। काले चेइयमहिमाइएसु अणघायमाईओ ॥ २५९॥ * द्रव्यविमोक्षो दूधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्य|तिरिक्तो निगडादिकेषु विषयभूतेषु यो विमोक्षः स द्रव्यविमोक्षः, सुव्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेतु कालेध्वनाघातादिपोषणापादितो यावन्तं कालं मुच्यते यस्मिन्वा काले व्याख्यायते सोऽभिधीयते इति गाथार्थः ॥ भावविमोक्षप्रतिपादनायाह
दुविहो भावविमक्खो देसविमुक्खो य सबमुक्सोय। देसविमुक्खा साह मन्त्रविमुक्खा भवे सिद्धा॥२६०॥ RI भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्व
तश्च, तत्र देशतोऽविरतसम्यग्दृष्टिनामाचकषायचतुष्कक्षयोपशमादेशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्का एव, सर्वविमुक्ताच सिद्धा भवेयुः इति गाथार्थः ॥ ननु बन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाह
कम्मयव्वेहि समं संजोगो होड जो उ जीवस्स । सो बंधो नायव्यो तस्स विओगो भवे मुक्खो ॥२६१॥ कर्मद्रव्यैः' कर्मवर्गणाद्रव्यैः 'सम' सार्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहणयोग्यत्वात् , कथं पुनरष्टप्रकार कर्म बनातीति चेत्, उच्यते, मिथ्यात्वोदयादिति, उक्तं च-"केहं गं| भंते ! जीवा अट्ट कम्मपगडीओ बंधति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज कम्मं निअच्छन्ति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छतं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अहकम्मपगडीओ ब
अत्र कथमन्यथा ? इत्येवंरूपा. २ कथं भदन्त ! जीवा अष्टकर्मप्रकृतीबध्नन्ति ?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीय कर्म बनन्ति
(उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बधन्ति (उदयते ), मिथ्यावेन दिवेन एवं खलु जीवोऽष्टकर्मप्रकृतीर्थधाति. श्रीआचा- धई" यदिवा-"णेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसणेहालियस्स कम्मपि जीवस्स ॥१॥". रावृत्तिः |त्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कम्मेणः आस्रवनिरोधात् तपसाऽपूर्वकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायां वा योऽसौ -' (शी०)
वियोग:-क्षयः स मोक्षो भवेदिति गाथार्थः ॥ अस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः
सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्ष॥२१॥
स्वरूपमभिहित, साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाहजीवस्स असजणिएहि चेव कम्मेहिं पुष्वषद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो ॥ २६२ ।।
जीवस्यासख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमादकपाययोगपरिणतेन जनि-1 तानि-बद्धानि यानि कर्माणि तै पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहाप्रेक्षया तेन कर्मणा 'सर्वविवेकः' सर्वाभावरूपतया
यो विश्लेषस्तस्य-जन्तोः 'अथे'त्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पाविक इति दिगाथार्थः॥ उक्तो भावविमोक्षा, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्य, तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतप्रतिपादयितुमाह
भत्सपरिक्षा इंगिणि पायवगमणं च होए नायब्वं । जो मरह चरिममरणं भावविमुक्खं वियाणाहि ॥२६॥ भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तब विविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् १ मेहम्रक्षितगात्रस रेणुलंगति यथाऽझे । तथा रापोरोसिमापनीवस्य ।
RANASAGARAAAAAAAAAAAAM
+
विभो. उदेशका
K
S
GANGA
॥२१
॥
Jall Education International
For Private & Personal Use Only
www.jainelibrary.org