SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 246 ॥३६८॥ ३६८॥ KAACANT 24 श्रीआचा एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इतिश्रुतस्कं०२ द्वितीयाध्ययनस्य द्वितीयः॥२-१-२-२॥ चूलिका १ मतिः शय्यैष०२ (शी०) ___ उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिर | उद्देशः ३ |भिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहि पाहुडेहिं, तंजहा–छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुब्वमाणा वियाहिया, संतेगइया पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुव्वा भवइ परिद्ववियपुब्बा भवइ, एवं वियागरेमाणे समियाए वियागरेइ ?, हंता भवइ ॥ (सू०८७) अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरानपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पि-18 ण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उछ' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति–'अहेसणिजे'त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथाभूतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः-"पही बंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणौहें विसुद्धा एसा आहागडा वसही ॥१॥वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविप्पमुका एसा मूलुत्तरगुणेसु Dolm२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्महावि अविसोहिकोडीगया वसही ॥३॥" अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिमतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तहे निषिद्धाचरणमग्रहे तनद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेय, यत उकम्-"मूर्खत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवज्जए हुति दोसा उ ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारताः-निरोधासहिष्णुत्वाचकमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निपीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारक:-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या १ पृष्टियो द्वे धारणे चतस्रो मूलवेल्यः । मूलगुणावेशुद्धा एषा यथाकता वसतिः ॥ १ वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा Ki मूलोत्तरगणैः ॥ २ ॥ धवलिता धूपिता वासिता उद्योतिता कतबलिका च व्यका च । सिक्का संमृष्टाऽपि च विशोधिकोटीगता वसतिः ॥३॥ २ मूलोत्तरगुणशुद्धां श्रीपशुपण्डकविवर्जित वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥१॥ श्रीआचा- तदर्थ संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात् , तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' श्रुतस्कं०२ राजपत्तिः भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोपाख्यायिनः ऋजवो नियाग:-संयमो मोक्षो वा चूलिका १ तं प्रतिपन्नाः, तथा अमायाविनः, एवं विशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु शय्यैष०२ तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, | उद्देशः ३ ॥३६९॥ पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्यु, तद्यथा-प्राभृतिकेव प्राभृतिका-दानार्थ कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुव्व'त्ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत् ; तथाऽन्यैरपीयं परिमुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुळकुर्वन्-कथयन् सम्यगेव व्याकरोति !, यदिवैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति ।, आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति ॥ तथाविधकार्यवशाचरककार्पटिकादिभिः सह संवासे विधिमाह ॥३६९॥ से मिक्खू वा० से जं पुण उवस्सयं जाणिज्जा खुडियामी खुदुवारियामओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्सममाणे वा ५० पुरा हत्येण वा पच्छा मारण वा तओ संजयामेव निक्खमिज वा २, I (शी०) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy