SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 247 SACARRORK48454 मी पाचाराजवृत्तिः (शी.) -SONGC09404 केवली बूया आयाणमेयं, जे तत्य समणाण वा माणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुनिक्खित्ते अणिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज वा पाणाणि वा ४ जाव ववरोविज वा, अह मिक्खूणं पुव्वोवइटुं जं तह० उवस्सए पुरा हत्येण निक्ख० वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा ॥ (सू० ८८) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'क्षुद्रिका' लध्व्यः तथा क्षुद्रद्वाराः 'नीचा' उच्चस्त्वरहिता 'संनिरुद्राः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेष कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पाणित्रं खल्लकादिः॥ इदानीं वसतियाजाविधिमधिकृत्याह से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिवाए ते उवस्सयं अणुनविजा-कामं खलु आउसो! अहालंदं अहापरिमायं वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उबस्सए जाव साहम्मियाई ततो उवस्सर्व गिहिस्सामो तेण परं विहरिस्सामो ॥ (सू० ८९) स भिक्षुरागन्तागारादीनि गृहाणि पूवाताने तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः कश्चात्रेश्वरः १ - श्रुतस्कं०२ ollत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वर' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्ततानुपाश्रयमनु- चूलिका १ ज्ञापयेत् , तद्यथा-'काम' तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञा प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, शय्यैष०२ एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति, एवं गृहस्थेन पृष्टः साधुः-वसति- उद्देशः ३ प्रत्युपेक्षक एतद् ब्रूयाद्-यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचि-15/ सरो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्सरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः ॥ किञ्च से मिक्खू वा० जस्सुवस्सए संवसिज्जा तस्स पुवामेव नामगुत्तं जाणिज्जा, तो पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुर्य जाव नो पडिगाहेज्जा ॥ (सू० ९०) * सुगम, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच सुखेनैव प्राघूर्णिका- ॥३७॥ हादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ॥ किश्च से मिक्खू वा० से ज० ससागारियं सागणिय सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽणुषिताए तहप्पगारे उवस्सए नो ठा०॥ (सू० ९१) । सभिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं सानिकं सोदकं, तत्र स्वाध्यायाविकृते स्थानादि न विधेयमिति ॥ तथा से मिक्खू वा० से जं० गाहावइकुलस्सं मनमोणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा०॥ (सू० ९२) यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बहुपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा से मिक्खू वा० से जं०, इह खलु गाहावई वा० कम्मकरीओ वा अनमनं अकोसंति वा जाव उरवंति वा नो पनस्स०, सेवं नया तहप्पगारे ७० नो ठा०॥ (सू० ९३) से मिक्खू वा० से जं पुण. इह खलु गाहावई वा कम्मरीओ वा अन्नमस्स गायं तिल्लेण वा नव० घ० बसाए वा अभंगेति वा मक्खेंति वा नो पण्णस्स जाव वहप्प० उव० नो ठा० (सू० ९४) से मिक्खू वा० से जं पुण०-यह खलु गाहावई वा जाव कम्मकरीओ अन्नमनस्स गायं सिणाणेण वा क० लु० चु०प० आघसंति वा पघंसंति वा उव्वलंति वा उव्वट्टिति वा नो पन्नस्स० (सू० ९५) से मिक्खू० से जं पुण उवस्मयं जाणिज्जा, बह खलु गाहावती वा जाव कम्मकरी वा अण्णमण्णस्स गायं सीओदग. उसिणो० च्छो० पहोयंति सिंचंति सिणावंति वा नो पनस्स जाव नो ठाणं० ।। (सू० ९६) +S CCCCA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy