SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ 155 ह नाक्षेपो द्रष्टव्य इति ॥ १ ॥ जन्तोमदाष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथानिमालिप्रभृतय इहात्मोत आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं ।सओ अ धम्मं असओ असीलं, संतिं असंतिं करिस्सामि पाउं ॥ १॥ अहो य राओ अ समुट्टिएहि, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २ ॥ विसोहियं ते अणुकाहयते, जे आतभावेण वियागरेजा । अट्राणिए होइ बहुगुणाणं, जे णाणसंकाइ मुसं वदेजा ॥ ३ ॥ जे यावि पुट्टा पलिउंचयंति, आताणमढें खलु वंचयित्ता (यन्ति)। असाहुणो ने इह साहुमाणी, मायण्णि एसंति अणंतघातं ॥४॥ अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते-यथातथाभावो याथातथ्यं तत्त्वं परमार्थः, तच्च परमार्थचि-13 न्तायां सम्यग्ज्ञानादिक, तदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थ, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृोते, 18 तत्र सम्यग्दर्शनम्-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृपते, एतत्सम्यगज्ञानादिकं 'पुरुषस्य जन्तोर्यजातम्-उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, सुशन्दो विशेषणे, वितथाचारि ॥णस्तदोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं वा विचित्रं पुरुषस्य खभावम्-उच्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नानासूत्रता प्रकार स्वभावं फलं च पश्चार्धेन दर्शयति-'सतः सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो 'धर्म' श्रुतशीलाका- चारित्राख्यं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम् उद्युक्तविहारिखं तथा 'शान्ति' नितिमशेषकर्मक्षयलक्षणां 'करिस्सामि तथ्याध्य चायित- पातिप्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, ब्रिन्थाग्रं.७०००] तथा 'असतः अशोभनव परतीर्थिकस्य गृहस्सस्य त्तियुतं वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म-पापं तथा 'अशीलं' कुत्सितशीलमशान्तिंच-अनिर्वाणरूपां संमृति प्रादुर्भावयिष्यामीति । ॥२३२॥ अत्र च सतो धर्म शीलं शान्ति च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्ति चेत्येवं पदघटना योजनीया, अनुपात्तस्य [] चशब्देनाक्षेपो द्रष्टव्य इति ॥१॥ जन्तोर्गुणदोषरूपं नानाप्रकारं खभावं प्रवेदयिष्यामीत्युक्तं तदर्शयितुकाम आह-'अहोरात्रम्' अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो वा तीर्थकन्यो 'धर्म श्रुतचारित्राख्यं प्रतिलभ्य-संसारनिःसरणोपाय धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकदाचा-18 ख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् 'अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निहवा बोटिकाश्च खरुचिविरचित-18 व्याख्याप्रकारेण निर्दोष सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति-कुमार्ग प्ररूपयन्ति, युवते च-असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रधानाः श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽरोपितं संयममारं बोदुमसमर्थाः कचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्त IS ॥२३॥ स्तं 'शास्तारम् अनुशासितारं चोदकं पुरुष वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति ॥२॥ किन-विविधम्-अनेकप्र १ इवा० प्र० । २ भात्मनेपदमनित्यं तेन परस्मायपि सिवेः, भनितं चेदं भानुपारायणे जग् दीप्ती इत्यादी। 8 कारं शोषितः-इमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यग्दर्शनशानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं | मोक्षमार्ग 'ते' स्वाग्रहग्रहास्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति । ये चैवंभूता आत्मोत्कर्षात्ख रुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' खामिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थ व्युदस्यान्यथा 'व्यागृणीयु' शव्याख्यानयेयुः, ते हि गम्भीराभिप्राय सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपाद यन्ति । आत्मभावव्याकरणं च महतेऽनायेति दर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहुना 8 ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः-"सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आदि । ततो अपोहए वा धारेह करेइ वा सम्मं ॥१॥" यदिवा गुरुशुश्रूषादिना सम्यग्रज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानां गुणानामनायतनमसौ भवति, कचित्पाठः-'अट्ठाणिए होंति बहूणिवेस'त्ति अस्थायमर्थः-अस्थानम्-अभाजनमपात्र मसौ भवति सम्यग्रज्ञानादीनां गुणानां, किंभूतो?-बहुः-अनर्थसंपादकलेनासदमिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानाम9 स्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति, किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्ग-16 हीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशा तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शहां कुर्व-18 न्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात् , यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृपावादं वदेयुर्यथाऽहं १ शुश्रूयते प्रतिपृच्छति शृणोति गृह्णाति ईहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥१॥२ ज्ञानहीनताविर्भावशाया । Recea အအအအအအအအအ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy