SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ सूत्रह.७० सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१५॥ OP 27 विपाकानुभवेन वेदनं, तोह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, सखेन यत्परिवद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा प्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथश्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालकारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रदयसागरो| पमपरिमाणं, तदा ततखसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसख परित्यज्य स्थावरखेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति । किंचान्यत्-'थावराउयं च 'मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कं परित्यज्य 'भूयः' पुनरपि पारलौकिकखेन स्थावरकायस्थितेरभावात् त्रसलेन सामर्थ्यात्प्रत्यायान्ति, तेषां च सानानन्वर्थिकान्यभिधानान्यभिधित्सुराह-'ते पाणावी'त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयो रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिं. शत्सागरोपमायुष्कसद्भावाद, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानामपीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलबासित्वमावि-16 करोति, तथाहि-नगरधर्मेर्युक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं नालपर्यायापमं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधमैरुपेतः स बहिःस्थोऽपि नाग- न्दीयाध्य | रिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं| श्रावकप्र नोपपद्यते, तदेवमत्र वसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस त्याख्यान| एवासौ न भवति, तद्यथा-नागरिकः पयां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच नागरिक एवासौ न भवतीति ।। स्य सविष यता पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा! णत्थि णं से केइ परियाए जणं समणोवासगस्स एगपाणातिवार विरएवि दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा सवे थावरकायंसि उववनंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी-णो खलु आउसो! अस्माकं वत्तवएणं तुम्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जे णं समणोवासगस्स सब ॥४१५॥ पाणेहिं सबभूएहिं सबजीवहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुश्चमाणा सवे थावरकासि उववजंति, थावरकायाओ विप्पमुच्चमाणा सबे तसकायंसि उववजंति, तेसिं च गं तसकायंसि उववन्नाणं ठाणमेयं अघतं,ते पाणावि वुचंति, ते तसावि वुचंति,ते महाकाया ते चिरट्ठिया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुन्भे वा अन्नो वा एवं बदह-णत्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेटे से णो णेयाउए भवइ ॥ सूत्रं ७७॥ सदाचं सवादं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् , तद्यथा-आयुष्मन् गौतम! नास्त्यसौ कश्चित्पर्यायो यसिनेकप्राणातिपातविरमणेपि श्रमणोपासकस विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व:परित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण त्रसपर्यायमेकमुद्दिश्य प्राणातिपातविरतिवतं गृहीतं, संसारिणां च परस्परगम-21 नसंभवात् ते च त्रसाः सर्वेऽपि किल स्थावरखमुपगतास्ततश्च सानामभावामिविषयं तत्पत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्षयितुमाह-'कस्स गं तं हेउ'मित्यादि, णमिति वाक्यालकारे, कस्य हतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, असा अपि स्थावरतया प्रत्यायान्ति । तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वमाह-थावरकायाओ'इत्यादि, स्थावरकायादिप्रमुच्यमानाः खायुषा तत्सहचरितैश्च कर्मभिः सर्व-निरवशेषाखसकाये समुत्पद्यन्ते, घसकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये 298580003200202525200992906 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy