SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 290 P. L. 10 जे मंदरस्सेत्यादि, सव्वेसिमित्यादि । ये 13 जत्थ इत्यादि । प्रज्ञा22 दाहिणेत्यादि, एयासिमित्यादि, हेट्ठा इत्यादि, एवमित्यादि, पुव्वा इत्यादि, सामु स्थाणीत्यादि, हेठेत्यादि । एताः 25 सोलस इत्यादि । षोड29 मणुया इत्यादि । मनु पन्नवगेत्यादि, पन्नवगदिसाए इत्यादि । प्रज्ञा___4 केसिमित्यादि । केषा11 अत्थि मे आया उववाए, नत्थि मे पाया उववाइए, केऽहं पासी ? के वा इअो चुए पेच्चा भविस्सामि ? त्ति । अस्ति ll जाण इत्यादि, सहेत्यादि, परेत्यादि । कश्चि 6 से पायावादी लोयावादी कम्मावादी त्ति । स 15 29 अकरिसुं च हं काराविसु च हं करो यावि समणुण्णे भविस्सामि त्ति । इह 165 एयावंतीत्यादि । एता16 12 अपरिण्णाय इत्यादि । सोऽयं 16 20 प्रणेगरूवाओ जोणीयो संधेइ त्ति । अनेक 17 21 तत्थेत्यादि । तत्र 27 तत्थेत्यादि । तत्र 34 इमस्सेत्यादि । तत्र 27 एतावंतीत्यादि । एया .. 36 जस्सेत्यादि । भग 9 पुढवीए इत्यादि । प्राग् 16 नाममित्यादि । स्पष्टा 18 दवमित्यादि । द्रव्य22 दुविहेत्यादि । पृथिवी 26 दुविहा इत्यादि । समा19 33 पुढवीत्यादि, हरियालेत्यादि, गोमेज्जेत्यादि, चंदप्पभेत्यादि, गाथाश्चतस्रः । अत्र . 38 वन्न इत्यादि । तत्र 7 वन्नमित्यादि । वर्णा15 जे बायर इत्यादि । यानि 25 रुक्खाणमित्यादि । यथा 30 प्रोसहीत्यादि । यथा P. L. 34 एगस्सेत्यादि । स्पष्टा 37 एएहीत्यादि । एभिः 41 उवयोगेत्यादि । तत्र 19 अट्ठीत्यादि । यथा21 22 जे बायरेत्यादि । तत्र 30 पत्थेत्यादि । यथा 34 लोएत्यादि । स्पष्टा 36 निउणेत्यादि । निपुणः 39 अणुसमयमित्यादि । तत्र बायरेत्यादि । बादर22 9 चंक्क (क)मणेत्यादि, आलेवणेत्यादि । चक्र12 एएहीत्यादि । एभि18 हलेत्यादि । तत्र 21 किंचीत्यादि । किञ्चित् 24 पाएत्यादि । यथा 27 नत्थि य स्ये(सी)त्यादि । पूर्वा32 पवयंतीत्यादि । इह 39 प्रणेत्यादि । अन 5 के इत्यादि । स्पष्टा 237 जो इत्यादि । यः 12 पुढवी (विमि-प्र०)त्यादि । स्पष्टा 14 एवमित्यादि । एव18 गुप्ता इत्यादि । तिसृ 24 अट्टेत्यादि । अस्य 21 संतीत्यादि । सन्ति 253 तत्थेत्यादि । तत्र 23 एत्थ सत्थेत्यादि । अत्र 1 आउस्सेत्यादि । अप्5 दुविहा ए(ये)त्यादि । स्पष्टा 7 सुद्धोदयेत्यादि । शुद्धो20 जे बायरेत्यादि । ये 20 जहेत्यादि । अथवा 4 ण्हाणे इत्यादि । स्नान 28 . 7 एएहिं [इत्यादि । एभिः 14 उस्सिचणेत्यादि । शस्त्रं 19 किंचीत्यादि । किञ्चित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy