SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ 'वृद्धिपत्रकम् (ADDENDA & CORRIGENDA) P. L. 6 10 उग्गेणेत्यादि, सुद्दीए इत्यादि । अनयोरप्यों 2 37 वंदित्तु सव्वसिद्धे इत्यादि । तत्र 24 दव्वमित्यादि । ज्ञ3 9 आयारे इत्यादि । प्राचार 30 चरणमि(म्मी)त्यादि । चरणं 14 चरणेत्यादि । चरण 35 भावे इत्यादि । भाव17 जत्थ य जमित्यादि । यत्र 41 सत्थेत्यादि, अट्ठमए इत्यादि । स्पष्टे 21 आयारेत्यादि । क्षुल्लिका 3 जिय इत्यादि, निस्संगेत्यादि । तत्र 24 तस्सेत्यादि गाथा । तस्य 17 जीवो इत्यादि । तत्र 29 अायारो इत्यादि । आचर्यते 21 दव्वमित्यादि । शस्त्रस्य 22 सव्वेसिमित्यादि । सर्वेषां 26 दव्वमित्यादि । तत्र 25 आयारो इत्यादि । अयमाचारो 2 सुयं मे पाउसं तेणं भगवया एवमक्खायं30 पायारम्मीत्यादि । यस्माद् इहमेगेसि नो सन्ना भवति । अस्य 5 4 आयारेत्यादि, सत्थेत्यादि, पंचेत्यादि । उत्तानार्थाः 8 30 दव्वे इत्यादि । संज्ञा 22 अंगाणमित्यादि । स्पष्टा 36 आहारेत्यादि । आहारा24 सारो इत्यादि । स्पष्टव 9 नाममित्यादि । नाम27 बंभम्मि(म्मी)त्यादि । तत्र 17 तेरसेत्यादि । द्रव्यदिग् 37 संजोगे इत्यादि । संयोगेन 23 अछेत्यादि । तिर्यग्1 पगई इत्यादि । प्रकृतय 27 इंदग्गेत्यादि । प्रासा5 अम्बेत्यादि । अम्बष्ठ 30 दुपए [इत्यादि । चतस्रो 6 10 एगते इत्यादि, पडिलोमे इत्यादि, बीयंतरिए 9 33 अंतो इत्यादि । सर्वा इत्यादि । आसामर्थों ___102 सगडुद्धीत्यादि । महा1. अत्रेदमवधेयम्-शीलाचार्यविरचिताया आचाराङ्गवृत्तेर्हस्तलिखितेष्वादशेषु विद्यमाना अपि पाठा पागमोदयसमित्या प्रकाशितस्यास्य ग्रन्थस्य मूलसम्पादकैः केनाप्यभिप्रायेण आचाराङ्गवृत्तेर्मुद्रणावसरे प्रायो न गृहीताः, अतस्तत्समावेशार्थमिदं वृद्धिपत्रकमारभ्यते ॥ 2. इयमत्र पद्धतिः--मुद्रिते केवलं 'तत्र' इति पाठो वर्तते, हस्तलिखितादर्शषु तु 'वंदित्तु सव्व सिद्धे इत्यादि । तत्र' इति वर्तते । एवं च यः पाठोऽस्माभिहस्तलिखितादर्शानुसारेण वर्धितः ततः परम् ।' ईदृशं चिह्न विहितमस्तीति ज्ञेयम् । यत्र प्रत्यन्तरे किञ्चिद् विभिन्नः पाठो दृश्यते तत्प्रदर्शनार्थं '[प्र०]' इति निर्दिष्टम् । यत्राशुद्धः पाठोऽस्माकं प्रतिभातः तत्रास्मत्संशोधितः पाठः ( ) एतादृशकोष्ठकान्तः स्थापितः । यत्रापूर्णः पाठोऽस्माकं प्रतिभातः तत्र [ ] एतादृशकोष्ठकान्तः पाठोऽस्माभिः पूरितः ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy