SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ध्ययन 121 तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति-'उच्छोलनं'ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा 'कल्कं लोधादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्व कर्मबन्धनायेत्येवं 'विद्वान्' पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १५॥ अपिच-असंयतैः साधं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदान, 18 तथा 'कयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं, तथा प्रश्नस्य-आद प्रश्नादेः 'आयतनम् आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे | मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा 'सागारिक' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्ड मिति मूतकगृहपिण्डं जुगुप्सितं वर्णापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्व विद्वान् । ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १६॥ किश्चान्यत् अट्रावयं न सिक्खिजा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥१७॥18 पाणहाओ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥ उच्चारं पासवणं, हरिएसु ण करे मुणी । वियडेण वावि साहह, णावमजे(यमेजा) कयाइवि ॥१९॥ ॥३॥ सूत्रक. ३१ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ॥ २०॥ अर्यते इत्यर्थो-धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्र अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तम सूत्रकृताङ्गं शीलाङ्का MS'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं'घूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशिचा-य क्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वनो नो वदेत् यदिवा-वेध इति यत्रत्तियुतं | वेधो द्यूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्क्रीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म हस्तक्रिया परस्परं हस्त व्यापारप्रधानः कलहस्तं, तथा विरुद्धवाद विवादं शुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्व संसारभ्रमणकारणं ज्ञपरिज्ञया परि॥१८॥ ज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥ किश्च उपानहौ-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका' द्यूतक्रीडाविशेषस्तथा वालेः मयूरपिच्छैर्वा गजनक, तथा परेषां सम्बन्धिनी क्रियामन्योऽन्य-परस्परतोऽन्यनिष्पाधामन्यः करोत्यपरनिष्पाद्यां चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान्' पण्डितः कर्मोपादानकारणलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १८ ॥ तथा-उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनिः साधुन कुर्यात् , | तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य' अपनीय बीजानि हरितानि वा 'नाचमेत' न निर्लेपनं कुर्यात् , किमुताविकटे-18 नेतिभावः ॥ १९ ॥ किश्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अचं | पानं च मुनिने कदाचिदपि भुञ्जीत, यदिवा-पतगृहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जि-18| नकल्पिकादेः पतगृहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् | पश्चात्कमोदिदोपभयान हृतनादिदोषसम्भवाच्च न विभृयात् , यदिवा-जिनकल्पिकादिकोऽचेलो भूखा सर्वमपि वस्त्रं परवस्त्रमितिकृखा न बिभृयाद् , तदेतत्सर्वं परपात्रभोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिजया परिहरेदिति॥तथा आसंदी पलियंके य, णिसिज्जं च गिहंतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥२१॥ जसं कित्तिं सलोयं च, जा य वंदणप्रयणा। सबलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२॥ जणेहं णिवहे भिक्ख, अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसिं, तं विजं परिजाणिया॥२३॥ एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्मं देसितवं सुतं ॥ २४ ॥ 'आसन्दी'त्यासनविशेषः, अस्य चोपलक्षणार्थखात्सर्वोऽप्यासनविधिहीतः, तथा 'पर्यक' शयनविशेषः, तथा गृहस्यान्त-28 मध्ये गृहयोर्वा मध्ये निषयां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत् , तथा चोक्तम्- "गंभीरचैसिरा एते, पाणा दुप्पडिलेहगा । अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥" इत्मदि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयव. प्रच्छ(पुञ्छ)नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्व विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिझ्या परिज्ञाय प्रत्याख्यानपरिक्षया | परिहरेत् ॥२१॥ अपिच बहुसमरसङ्घट्टनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या - १ गंभीरविजया इति द. अ०६ गा०५६ अप्रकाशाश्रया इति वृत्तिः । २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तिब्रह्मचर्यस्य बियो वापि शंकरं ॥१॥ एeeeeeeeeeeeeeeeeeeeeeeceicticeseceneseseaeeseseseseseseseaesereverseer eseseeeeeeeeeeeeeeeeseseseeeeeeeeeeeeeeeserveerseseecseenecemented ॥१८॥ निर्वहणशौर्य विद्वान् विकास तथा ता का Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy