________________
121
-AAAAAAC+C+A
वः केवलज्ञानावलोकेन दृष्टं, ततः शुश्रूषुभिः श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मकथिते यसवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायेनात्यर्थमासेवां कुर्वन्तः तथा 'प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः॥ यद्येवमविदितवेद्याः साम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकतसन्धाना जन्तवस्ततः किं कर्तव्यमित्याह
अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्त
सया परिक्कमिजासि तिबेमि (सू० १२९)॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः ४-१॥ __ अहश्च रात्रिं च यतमान एव यलवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः सदा' सर्वकालम् 'आगतं' स्वीकृत 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् परतीथिकान्वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । इति सम्यक्त्वाध्ययने प्रथमोहेशकटीका परिसमाता।
SARAN
सम्य० ४
A
श्रीआचाराजवृत्ति (शी०)
उद्देशका२
॥ १८१ ॥
CECASSOCHARGAOROSCE
उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतम्यते, अस्य चायमभिसम्बन्धः-रह अनन्तराशके सम्यग्वादः जाप्रतिपादिता, सच प्रत्यनीकमिथ्यावादव्युदासेनारमलाभ लभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचार
मृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्र-'जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृत, तच्च सप्तपदार्थश्रद्धानात्मक, तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे निणेतव्ये, तत्र संसारकारणमात्रवस्तरहणाच बन्धग्रहणं, मोक्षकारणं तु निर्जरा तब्रहणाच संवरस्तस्कार्यभूतब मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह
जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो
पवेइयं (सू० १३०) 'य' इति सामाम्यनिर्देशः, आश्रवत्यष्टप्रकार कर्म थैरारम्भैस्ते आस्रवार, परिः-समन्तात्ववति-गलति बैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवानवाः-कर्मबन्धस्थानानि त एव परिस्रवाः-कर्मनिर्जरासदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि नगङ्गानादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदो विषयसुखप-I राभुलानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवा:-निर्जरास्थानानि । सर्ववस्तनामनैकास्तिकता दर्शयितुमेतदेव विपर्ययेणाह-'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कम्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यास्रवा भवन्ति-पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थ संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च-"यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः॥१॥" तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टा-1 शयत्वात्सर्व संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदम्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्थेतरजनसंसारकारणमपि मोक्षायेति भावार्थः। पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिसंवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आम्रवेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपि कर्मोद-10 यादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानानवा:-कर्मबन्धनानि न भवन्ति, यदिवा | आम्रवन्तीत्यानवाः, पचायच, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-सत्र मिथ्यात्वाविरतिप्रमादकपाययोगैर्य एव कर्मणामानवा:-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एते च प्रथमभङ्गापतिताः सर्वेऽपि संसारिणचतुर्ग-18 तिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् , तथा ये आस्रवास्तेऽपरिनवा इति शून्योऽयं द्वितीयभाको, बन्धस्य शाटावि
HELL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org