________________
146
सूत्रकृताऊं 'जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणकमेव तैरभिधीयत इति ॥९॥ एवं व्याख्याते सति | १२ सम शीलाङ्का- आह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतिसमागम उ ष्यते किं पुनरष्टाङ्गनिमित्त- सरणाय चाीय
शास्त्रविदाम् ?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसार्धत्रयोदश शतानि सूत्रं तावन्त्येव सहस्राणि वृत्तिस्तावचियुतं
त्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि मूत्र, तत्परिमाणलक्षावृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदि॥२१८॥
नामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह-'केईत्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचि-18 निमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं 'विपर्यासं व्यत्ययमेति, आहेतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां ?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भावं' विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विजापलिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्ष-परित्यागमाहुः उक्तवन्तः, यदिवा-क्रियाया अभावाद्विद्यया-ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, विद्यामनधीत्यैव स्वयमेव लोकमसिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा' जडा वदन्ति, न च निमित्तस्य तथ्यता, | तथाहि-कस्सचित्कचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात् , सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशवि-1 ॥२१८॥ धायिना मृपावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितसमुद्घोष्यते ४
१ बोधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात् । 15 तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणामासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते, तथाहि-मरुमरीचि-191
कानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृता किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति ?, न हि म. |शकवर्तिरनिसिद्धायुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, तत
श्च प्रमातुरयमपराधो न प्रयाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः | शक्यते सोऽनुपपन्नः, तथाहि-कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमव| गन्तव्यं, शोभननिमित्तास्थितस्थापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहूयोक्तवान् , यथाद्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः, यथा 'मा गच्छत यूयम्, इहाचैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तव्यभिचारशद्वेति स्थितम् ।
॥१०॥ साम्प्रतं क्रियावादिमतं दुषयिषुस्तन्मतमाविष्कुर्वनाह-ये क्रियात एव ज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छ-18 Is न्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृखात एवं कथयन्ति ?-क्रियाव एव
| सर्व सिध्यतीति स्वाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य ज्ञाला, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व | मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिभास्तीति, कथमाख्यान्ति ?-'तथा तथा' तेन (तन)प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किच-यत् किमपि संसारे
दुःखं तथा सुखं च तत्सर्व खयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र सक्रियतादात्मनोऽकृतयोपत्रकृताङ्गं 18 रेव सुखदुःखयोः संभवः स्यात् , एवं च कृतनाशाकृताभ्यागमो खाताम् , अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिक, न खस्त्येव,
१२समय तथाहि-यधस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापनम् , एवं च सति सर्व सर्वात्मकमापद्येत, तथा च सर्व- सरणाध्य चार्याय- लोकस्य व्यवहारोच्छेदः स्यात् , न च ज्ञानरहिताया क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् , न चोपायमन्तरेणोपेयमवाप्यत चियुत
इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तश्च-"पढमं नाणं तओ दया, एवं चिट्ठति सबसंजए । अभाणी ॥२१९॥
किं काही, किंवा नाही छेयपावयं ॥ १॥" इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गो| रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह-'आहंसु विजाचरणं पमोक्वं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्ध| स्पेव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः ?, मोक्षं, कथं ?,
विद्या च-ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणलेन यस्येति विगृह्यार्शआदिखान्मवर्थीयोऽच् , असौ विद्याचरणो& मोक्षः-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्ष प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रेतिपा| दितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशयाह-'ते एवमक्खंती' त्यादि, अनिरुद्धा-कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञाज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त 'एवम् अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोक' चतुर्दशरज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य केवलज्ञानेन करतलामलकन्यायेन शाखा तथागता:-तीथेकरखं केवलज्ञानं च गताः,
॥२१९॥ १ प्रथम शान ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥१॥ज्ञानस्य ज्ञानिनां जैव, निन्दाप्रद्वेषमासरैः । उपधातैश्च विनय, शाननं कर्म बध्यते ॥२॥ केषुचिदादर्शपु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताहापनाय न तदा विरोधः. २ 'प्रणीतानि' इत्यपि ।
शीलाका
toesesecenesecksesesea
sekseeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org