________________
124
त्तियुतं
सूत्रकृताङ्गं
के शानिनस्तपखिनो वेत्याह-वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया-उद्या राजन्तीति वा धीरा ९धर्माशीला- ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविषमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञो- ध्ययनं. चार्यांय- कान्वेषिण इतियावत् , यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-बानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञता(प्रज्ञा)न्वेपिण आत्महि
तान्वेषिण इत्यर्थः, तथा धृतिः-संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पत्रमहाबतभारोद्वहनं सुसाध्यं भवतीति,
तपःसाध्या च सुगतिहस्तप्राप्तेति, तदुक्तम्-"जैस्स घिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंत पुरिसा तवोऽवि ॥१८५॥
खलु दुल्लहो तेसि ॥१॥" तथा जितानि-वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमाणाः शिष्या गुरवो वा शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः ॥ ३३ ॥ यदभिसंधायिनः पूर्वोक्तविशेषणविशिष्टा भवन्ति तदभिधित्सुराह–'गृहे' गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवंति 'दीपी दीप्तौ' दीपयति-प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा-दीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचा-1 रित्रलाभस्तदेवम्भूतं दीपं दीपं वा गृहस्वभावे 'अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोस्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-'नरा' पुरुषाः पुरुषोत्तमलाद्धर्मस्य नरोपादानम् , अन्यथा स्त्रीणामप्येतद्गुणमाक्वं भवति, अथवा
॥१८५॥ | देवादिव्युदासार्थमिति, समक्षूणां पुरुषाणामादानीया-आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा
१ यस्य प्रतिस्तस्य वपो यस्य तपस्तस्व सुमतिमुलभा । येशतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं टेषां ॥१॥ | आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य मबर्थीयोर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन । सबाह्याभ्यन्तरे पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा
'नाभिकाझंति' नाभिलषन्तीति ।। ३४ ॥ किश्चान्यत्-'अगृद्धः' अनध्युपपनोऽछितःक?-शब्दस्पर्शेषु मनोज्ञेषु । 18 आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आर
म्भेषु' सावद्यानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह-'सर्वमेतद्' अध्ययनादेरारभ्य प्रति-121 ध्यत्वेन यत् लपितम्-उक्तं मया बहु तत् 'समयादू' आर्हतादागमादतीतमतिक्रान्तमितिकता प्रतिषिद्धं, यदपि च विधिद्वारे-11 णोक्तं तदेतत्सर्व कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपि च तैः कुतीथिकैर्बहु लपितं तदेतत्सर्व समयातीतमितिकृता
नानुष्ठेयमिति ॥ ३५॥ प्रतिषेध्यप्रधाननिषेधद्वारण मोक्षाभिसन्धानेनाह-अतिमानो महामानस्तं, चशब्दात्तत्सहचरितं क्रोधं च, IS तथा मायां चशब्दात्तत्कार्यभूतं लोभं च, तदेतत्सर्व 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् ,
तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञाखा संसारकारणत्वेन परिहरेत् , परिहृत्य च 'मुनि:' साधुः 'निर्वाणहाम्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्त्यर्थे, अबीमीति पूर्ववत् ।
॥३६॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSS090596
eceseeseeeereceseseseseereaseeeeeeeesese
-04-
-
अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥
१० समा| ध्यध्ययनं.
सूत्रकता शीलाचार्यायवृत्तियुतं ॥१८६॥
नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मो भिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रम-10 द्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मे समाधिः कर्तव्यः, सम्यगाधीयते-व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः-धर्मध्यानादिकः, स च सम्यग् ज्ञाखा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहआयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति । णिक्खिविऊण समाहिं भावसमाहीह पगयं तु ॥ १०३ ।। णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्वेवो छव्विहो होइ॥ १०४॥ पञ्चसु विसएसु सुभेसु दव्वंमि त्ता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ॥ १०५॥ भावसमाहि चउब्विह दंसणणाणे तवे चरित्से य। चउसुवि समाहियप्पा संमं चरणडिओ साहू ॥१०६ ॥
आदीयते-गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च-सुबन्तं तिङन्तं वा तदादानपदं तेन 'आघंति नामास्याध्ययनस्य, यसादध्ययनादाविदं सूत्रम्-'आघं मईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय'मित्युच्यते, गुणनिष्पनं पुनरस्याध्ययनस्य नाम समाधिरिति, यसात्स एवात्र प्रतिपाद्यते, तं च समाधि
१८६॥
eceaesese
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org