________________
10
श्रीआचा
सगडद्धीसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥ ४६॥ अध्ययनं १ राङ्गवृत्तिः महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ॥ तापदि
उद्देशकः१ (शी०) शमाह
जस्स जओ आइचो उदइ सा तस्स होइ पुव्वदिसा। जत्तो अ अत्थमेइ उ अवरदिसा सा उ णायव्वा ॥४७॥ ॥१४॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥
तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगम, केवलं दक्षिणपाङदिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः । तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह
जे मंदरस्स पुवेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सवसिं उत्तरो मेरू॥४९॥ सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुब्वेणं उढेई अवरेणं अत्थमइ सूरो ॥५०॥ ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं सष्टम् ॥ प्रज्ञापकदिशमाहजत्थ य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं। जत्तोमुहो यठाई सा पुवा पच्छओ अवरा ॥५१॥ | प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति,
॥१४॥ निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ॥ शेषदिक्साधनार्थमाह
दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अट्ट हुंति अण्णाओ। सोलस सरीरउस्सयवाहल्ला सव्वतिरियदिसा ॥५३॥ हेहा पायतलाणं अहोदिसा सीसउवरिमा उड्डा । एया अट्ठारसवी पण्णवगदिसा मुणेगव्या ॥५४॥ एवं पकप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामी जहकम आणुपुवीए ॥५५॥ पुब्वा य पुरुवदक्खिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरउत्तर उत्तर पुवुत्तरा चेव ॥५६॥ सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्ती य ॥५॥ हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाइं पण्णवगस्सा दिसाणं तु ॥५८॥ एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाह____ तोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयवा। दो मल्लगमूलाओ उड्ढे अ अहेवि य दिसाओ ॥ ५९॥
षोडशापि तिर्यदिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उ.-31 धोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुनाकारे गच्छन्त्यौ च विशाले भवत इति ॥ IPI आसां सर्वासा तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४)॥ भावदिग्निरूपणार्थमाह
। मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो । देवा नेरइया वा अट्ठारस होति भावदिसा ॥ ६०॥13 श्रीआचा- मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजाः अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चो द्वीन्द्रियास्त्री- अध्ययनं राङ्गवृत्तिः (शी०)
न्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽयमूलस्कन्धपर्वबीजाश्चत्वार एव, उद्देशकः१
एते पोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ॥ अत्र च सामान्य॥१५॥ दिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिक
साक्षादर्शयति, भावदिवाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आहपण्णवगदिसहारस भावदिसाओऽवि तत्तिया चेव । इकिक विंधेजा हवंति अट्ठारसद्वारा॥१॥
पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो। जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥१२॥ | प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन 'विन्ध्येत्' ताडयेद् , अतोऽष्टादशाष्टादशकाः, ते च संख्यया त्रीणि शतानि चतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्पदेशिकत्वाच्चेति गाथाद्वयार्थः ॥ अयं च दिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊद्ध
१५॥ धोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणातु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवगे
ॐॐॐॐॐ25%25A5%%ANSARAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org